-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.2 Serīsakapetavatthu
Mahāvagga
Serīsakapetavatthu
604.
| 652 “Suṇotha yakkhassa vāṇijāna ca, |
| Samāgamo yattha tadā ahosi; |
| Yathā kathaṃ itaritarena cāpi, |
| Subhāsitaṃ tañca suṇātha sabbe. |
605.
| 653 Yo so ahu rājā pāyāsi nāma, |
| Bhummānaṃ sahabyagato yasassī; |
| So modamānova sake vimāne, |
| Amānuso mānuse ajjhabhāsī”ti. |
606.
| 654 “Vaṅke araññe amanussaṭṭhāne, |
| Kantāre appodake appabhakkhe; |
| Suduggame vaṇṇupathassa majjhe, |
| Vaṅkambhayā naṭṭhamanā manussā. |
607.
| 655 Nayidha phalā mūlamayā ca santi, |
| Upādānaṃ natthi kutodha bhakkho; |
| Aññatra paṃsūhi ca vālukāhi ca, |
| Tatāhi uṇhāhi ca dāruṇāhi ca. |
608.
| 656 Ujjaṅgalaṃ tattamivaṃ kapālaṃ, |
| Anāyasaṃ paralokena tulyaṃ; |
| Luddānamāvāsamidaṃ purāṇaṃ, |
| Bhūmippadeso abhisattarūpo. |
609.
| 657 Atha tumhe kena vaṇṇena, |
| Kimāsamānā imaṃ padesaṃ hi; |
| Anupaviṭṭhā sahasā samacca, |
| Lobhā bhayā atha vā sampamūḷhā”ti. |
610.
| 658 “Magadhesu aṅgesu ca satthavāhā, |
| Āropayitvā paṇiyaṃ puthuttaṃ; |
| Te yāmase sindhusovīrabhūmiṃ, |
| Dhanatthikā uddayaṃ patthayānā. |
611.
| 659 Divā pipāsaṃ nadhivāsayantā, |
| Yoggānukampañca samekkhamānā; |
| Etena vegena āyāma sabbe, |
| Rattiṃ maggaṃ paṭipannā vikāle. |
612.
| 660 Te duppayātā aparaddhamaggā, |
| Andhākulā vippanaṭṭhā araññe; |
| Suduggame vaṇṇupathassa majjhe, |
| Disaṃ na jānāma pamūḷhacittā. |
613.
| 661 Idañca disvāna adiṭṭhapubbaṃ, |
| Vimānaseṭṭhañca tavañca yakkha; |
| Tatuttariṃ jīvitamāsamānā, |
| Disvā patītā sumanā udaggā”ti. |
614.
| 662 “Pāraṃ samuddassa imañca vaṇṇuṃ, |
| Vettācaraṃ saṅkupathañca maggaṃ; |
| Nadiyo pana pabbatānañca duggā, |
| Puthuddisā gacchatha bhogahetu. |
615.
| 663 Pakkhandiyāna vijitaṃ paresaṃ, |
| Verajjake mānuse pekkhamānā; |
| Yaṃ vo sutaṃ vā atha vāpi diṭṭhaṃ, |
| Accherakaṃ taṃ vo suṇoma tātā”ti. |
616.
| 664 “Itopi accherataraṃ kumāra, |
| Na no sutaṃ vā atha vāpi diṭṭhaṃ; |
| Atītamānussakameva sabbaṃ, |
| Disvā na tappāma anomavaṇṇaṃ. |
617.
| 665 Vehāyasaṃ pokkharañño savanti, |
| Pahūtamalyā bahupuṇḍarīkā; |
| Dumā cime niccaphalūpapannā, |
| Atīva gandhā surabhiṃ pavāyanti. |
618.
| 666 Veḷūriyathambhā satamussitāse, |
| Silāpavāḷassa ca āyataṃsā; |
| Masāragallā sahalohitaṅgā, |
| Thambhā ime jotirasāmayāse. |
619.
| 667 Sahassathambhaṃ atulānubhāvaṃ, |
| Tesūpari sādhumidaṃ vimānaṃ; |
| Ratanantaraṃ kañcanavedimissaṃ, |
| Tapanīyapaṭṭehi ca sādhuchannaṃ. |
620.
| 668 Jambonaduttattamidaṃ sumaṭṭho, |
| Pāsādasopānaphalūpapanno; |
| Daḷho ca vaggu ca susaṅgato ca, |
| Atīva nijjhānakhamo manuñño. |
621.
| 669 Ratanantarasmiṃ bahuannapānaṃ, |
| Parivārito accharāsaṅgaṇena; |
| Murajaālambaratūriyaghuṭṭho, |
| Abhivanditosi thutivandanāya. |
622.
| 670 So modasi nārigaṇappabodhano, |
| Vimānapāsādavare manorame; |
| Acintiyo sabbaguṇūpapanno, |
| Rājā yathā vessavaṇo naḷinyā. |
623.
| 671 Devo nu āsi udavāsi yakkho, |
| Udāhu devindo manussabhūto; |
| Pucchanti taṃ vāṇijā satthavāhā, |
| Ācikkha ko nāma tuvaṃsi yakkho”ti. |
624.
| 672 “Serīsako nāma ahamhi yakkho, |
| Kantāriyo vaṇṇupathamhi gutto; |
| Imaṃ padesaṃ abhipālayāmi, |
| Vacanakaro vessavaṇassa rañño”ti. |
625.
| 673 “Adhiccaladdhaṃ pariṇāmajaṃ te, |
| Sayaṃkataṃ udāhu devehi dinnaṃ; |
| Pucchanti taṃ vāṇijā satthavāhā, |
| Kathaṃ tayā laddhamidaṃ manuññan”ti. |
626.
| 674 “Nādhiccaladdhaṃ na pariṇāmajaṃ me, |
| Na sayaṃkataṃ na hi devehi dinnaṃ; |
| Sakehi kammehi apāpakehi, |
| Puññehi me laddhamidaṃ manuññan”ti. |
627.
| 675 “Kiṃ te vataṃ kiṃ pana brahmacariyaṃ, |
| Kissa suciṇṇassa ayaṃ vipāko; |
| Pucchanti taṃ vāṇijā satthavāhā, |
| Kathaṃ tayā laddhamidaṃ vimānan”ti. |
628.
| 676 “Mamaṃ pāyāsīti ahu samaññā, |
| Rajjaṃ yadā kārayiṃ kosalānaṃ; |
| Natthikadiṭṭhi kadariyo pāpadhammo, |
| Ucchedavādī ca tadā ahosiṃ. |
629.
| 677 Samaṇo ca kho āsi kumārakassapo, |
| Bahussuto cittakathī uḷāro; |
| So me tadā dhammakathaṃ abhāsi, |
| Diṭṭhivisūkāni vinodayī me. |
630.
| 678 Tāhaṃ tassa dhammakathaṃ suṇitvā, |
| Upāsakattaṃ paṭivedayissaṃ; |
| Pāṇātipātā virato ahosiṃ, |
| Loke adinnaṃ parivajjayissaṃ; |
| Amajjapo no ca musā abhāṇiṃ, |
| Sakena dārena ca ahosi tuṭṭho. |
631.
| 679 Taṃ me vataṃ taṃ pana brahmacariyaṃ, |
| Tassa suciṇṇassa ayaṃ vipāko; |
| Teheva kammehi apāpakehi, |
| Puññehi me laddhamidaṃ vimānan”ti. |
632.
| 680 “Saccaṃ kirāhaṃsu narā sapaññā, |
| Anaññathā vacanaṃ paṇḍitānaṃ; |
| Yahiṃ yahiṃ gacchati puññakammo, |
| Tahiṃ tahiṃ modati kāmakāmī. |
633.
| 681 Yahiṃ yahiṃ sokapariddavo ca, |
| Vadho ca bandho ca parikkileso; |
| Tahiṃ tahiṃ gacchati pāpakammo, |
| Na muccati duggatiyā kadācī”ti. |
634.
| 682 “Sammūḷharūpova jano ahosi, |
| Asmiṃ muhutte kalalīkatova; |
| Janassimassa tuyhañca kumāra, |
| Appaccayo kena nu kho ahosī”ti. |
635.
| 683 “Ime ca sirīsavanā tātā, |
| Dibbā gandhā surabhī sampavanti; |
| Te sampavāyanti imaṃ vimānaṃ, |
| Divā ca ratto ca tamaṃ nihantvā. |
636.
| 684 Imesañca kho vassasataccayena, |
| Sipāṭikā phalati ekamekā; |
| Mānussakaṃ vassasataṃ atītaṃ, |
| Yadagge kāyamhi idhūpapanno. |
637.
| 685 Disvānahaṃ vassasatāni pañca, |
| Asmiṃ vimāne ṭhatvāna tātā; |
| Āyukkhayā puññakkhayā cavissaṃ, |
| Teneva sokena pamucchitosmī”ti. |
638.
| 686 “Kathaṃ nu soceyya tathāvidho so, |
| Laddhā vimānaṃ atulaṃ cirāya; |
| Ye cāpi kho ittaramupapannā, |
| Te nūna soceyyuṃ parittapuññā”ti. |
639.
| 687 “Anucchaviṃ ovadiyañca me taṃ, |
| Yaṃ maṃ tumhe peyyavācaṃ vadetha; |
| Tumhe ca kho tātā mayānuguttā, |
| Yenicchakaṃ tena paletha sotthin”ti. |
640.
| 688 “Gantvā mayaṃ sindhusovīrabhūmiṃ, |
| Dhanatthikā uddayaṃ patthayānā; |
| Yathāpayogā paripuṇṇacāgā, |
| Kāhāma serīsamahaṃ uḷāran”ti. |
641.
| 689 “Mā ceva serīsamahaṃ akattha, |
| Sabbañca vo bhavissati yaṃ vadetha; |
| Pāpāni kammāni vivajjayātha, |
| Dhammānuyogañca adhiṭṭhahātha. |
642.
| 690 Upāsako atthi imamhi saṃghe, |
| Bahussuto sīlavatūpapanno; |
| Saddho ca cāgī ca supesalo ca, |
| Vicakkhaṇo santusito mutīmā. |
643.
| 691 Sañjānamāno na musā bhaṇeyya, |
| Parūpaghātāya na cetayeyya; |
| Vebhūtikaṃ pesuṇaṃ no kareyya, |
| Saṇhañca vācaṃ sakhilaṃ bhaṇeyya. |
644.
| 692 Sagāravo sappatisso vinīto, |
| Apāpako adhisīle visuddho; |
| So mātaraṃ pitarañcāpi jantu, |
| Dhammena poseti ariyavutti. |
645.
| 693 Maññe so mātāpitūnaṃ kāraṇā, |
| Bhogāni pariyesati na attahetu; |
| Mātāpitūnañca yo accayena, |
| Nekkhammapoṇo carissati brahmacariyaṃ. |
646.
| 694 Ujū avaṅko asaṭho amāyo, |
| Na lesakappena ca vohareyya; |
| So tādiso sukatakammakārī, |
| Dhamme ṭhito kinti labhetha dukkhaṃ. |
647.
| 695 Taṃ kāraṇā pātukatomhi attanā, |
| Tasmā dhammaṃ passatha vāṇijāse; |
| Aññatra teniha bhasmī bhavetha, |
| Andhākulā vippanaṭṭhā araññe; |
| Taṃ khippamānena lahuṃ parena, |
| Sukho have sappurisena saṅgamo”ti. |
648.
| 696 “Kiṃ nāma so kiñca karoti kammaṃ, |
| Kiṃ nāmadheyyaṃ kiṃ pana tassa gottaṃ; |
| Mayampi naṃ daṭṭhukāmamha yakkha, |
| Yassānukampāya idhāgatosi; |
| Lābhā hi tassa yassa tuvaṃ pihesī”ti. |
649.
| 697 “Yo kappako sambhavanāmadheyyo, |
| Upāsako kocchaphalūpajīvī; |
| Jānātha naṃ tumhākaṃ pesiyo so, |
| Mā kho naṃ hīḷittha supesalo so”ti. |
650.
| 698 “Jānāmase yaṃ tvaṃ pavadesi yakkha, |
| Na kho naṃ jānāma sa edisoti; |
| Mayampi naṃ pūjayissāma yakkha, |
| Sutvāna tuyhaṃ vacanaṃ uḷāran”ti. |
651.
| 699 “Ye keci imasmiṃ satthe manussā, |
| Daharā mahantā athavāpi majjhimā; |
| Sabbeva te ālambantu vimānaṃ, |
| Passantu puññānaṃ phalaṃ kadariyā”ti. |
652.
| 700 Te tattha sabbeva “ahaṃ pure”ti, |
| Taṃ kappakaṃ tattha purakkhatvā; |
| Sabbeva te ālambiṃsu vimānaṃ, |
| Masakkasāraṃ viya vāsavassa. |
653.
| 701 Te tattha sabbeva “ahaṃ pure”ti, |
| Upāsakattaṃ paṭivedayiṃsu; |
| Pāṇātipātā paṭiviratā ahesuṃ, |
| Loke adinnaṃ parivajjayiṃsu; |
| Amajjapā no ca musā bhaṇiṃsu, |
| Sakena dārena ca ahesuṃ tuṭṭhā. |
654.
| 702 Te tattha sabbeva “ahaṃ pure”ti, |
| Upāsakattaṃ paṭivedayitvā; |
| Pakkāmi sattho anumodamāno, |
| Yakkhiddhiyā anumato punappunaṃ. |
655.
| 703 Gantvāna te sindhusovīrabhūmiṃ, |
| Dhanatthikā uddayaṃ patthayānā; |
| Yathāpayogā paripuṇṇalābhā, |
| Paccāgamuṃ pāṭaliputtamakkhataṃ. |
656.
| 704 Gantvāna te saṃgharaṃ sotthivanto, |
| Puttehi dārehi samaṅgibhūtā; |
| Ānandī vittā sumanā patītā, |
| Akaṃsu serīsamahaṃ uḷāraṃ; |
| Serīsakaṃ te pariveṇaṃ māpayiṃsu. |
657.
| 705 Etādisā sappurisāna sevanā, |
| Mahatthikā dhammaguṇāna sevanā; |
| Ekassa atthāya upāsakassa, |
| Sabbeva sattā sukhitā ahesunti. |
706
Serīsakapetavatthu dutiyaṃ.
Bhāṇavāraṃ tatiyaṃ.