-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.1 Ambasakkarapetavatthu
Mahāvagga
Ambasakkarapetavatthu
517.
| 564 Vesālī nāma nagaratthi vajjīnaṃ, |
| Tattha ahu licchavi ambasakkaro; |
| Disvāna petaṃ nagarassa bāhiraṃ, |
| Tattheva pucchittha taṃ kāraṇatthiko. |
518.
| 565 “Seyyā nisajjā nayimassa atthi, |
| Abhikkamo natthi paṭikkamo ca; |
| Asitapītakhāyitavatthabhogā, |
| Paricārikā sāpi imassa natthi. |
519.
| 566 Ye ñātakā diṭṭhasutā suhajjā, |
| Anukampakā yassa ahesuṃ pubbe; |
| Daṭṭhumpi te dāni na taṃ labhanti, |
| Virājitatto hi janena tena. |
520.
| 567 Na oggatattassa bhavanti mittā, |
| Jahanti mittā vikalaṃ viditvā; |
| Atthañca disvā parivārayanti, |
| Bahū mittā uggatattassa honti. |
521.
| 568 Nihīnatto sabbabhogehi kiccho, |
| Sammakkhito samparibhinnagatto; |
| Ussāvabindūva palimpamāno, |
| Ajja suve jīvitassūparodho. |
522.
| 569 Etādisaṃ uttamakicchappattaṃ, |
| Uttāsitaṃ pucimandassa sūle; |
| ‘Atha tvaṃ kena vaṇṇena vadesi yakkha, |
| Jīva bho jīvitameva seyyo’”ti. |
523.
| 570 “Sālohito esa ahosi mayhaṃ, |
| Ahaṃ sarāmi purimāya jātiyā; |
| Disvā ca me kāruññamahosi rāja, |
| Mā pāpadhammo nirayaṃ patāyaṃ. |
524.
| 571 Ito cuto licchavi esa poso, |
| Sattussadaṃ nirayaṃ ghorarūpaṃ; |
| Upapajjati dukkaṭakammakārī, |
| Mahābhitāpaṃ kaṭukaṃ bhayānakaṃ. |
525.
| 572 Anekabhāgena guṇena seyyo, |
| Ayameva sūlo nirayena tena; |
| Ekantadukkhaṃ kaṭukaṃ bhayānakaṃ, |
| Ekantatibbaṃ nirayaṃ patāyaṃ. |
526.
| 573 Idañca sutvā vacanaṃ mameso, |
| Dukkhūpanīto vijaheyya pāṇaṃ; |
| Tasmā ahaṃ santike na bhaṇāmi, |
| Mā me kato jīvitassūparodho”. |
527.
| 574 “Aññāto eso purisassa attho, |
| Aññampi icchāmase pucchituṃ tuvaṃ; |
| Okāsakammaṃ sace no karosi, |
| Pucchāma taṃ no na ca kujjhitabban”ti. |
528.
| 575 “Addhā paṭiññā me tadā ahu, |
| Nācikkhanā appasannassa hoti; |
| Akāmā saddheyyavacoti katvā, |
| Pucchassu maṃ kāmaṃ yathā visayhan”ti. |
529.
| 576 “Yaṃ kiñcahaṃ cakkhunā passissāmi, |
| Sabbampi tāhaṃ abhisaddaheyyaṃ; |
| Disvāva taṃ nopi ce saddaheyyaṃ, |
| Kareyyāsi me yakkha niyassakamman”ti. |
530.
| 577 “Saccappaṭiññā tava mesā hotu, |
| Sutvāna dhammaṃ labha suppasādaṃ; |
| Aññatthiko no ca paduṭṭhacitto, |
| Yaṃ te sutaṃ asutañcāpi dhammaṃ; |
| Sabbampi akkhissaṃ yathā pajānanti”. |
531.
| 578 “Setena assena alaṅkatena, |
| Upayāsi sūlāvutakassa santike; |
| Yānaṃ idaṃ abbhutaṃ dassaneyyaṃ, |
| Kissetaṃ kammassa ayaṃ vipāko”ti. |
532.
| 579 “Vesāliyā nagarassa majjhe, |
| Cikkhallamagge narakaṃ ahosi; |
| Gosīsamekāhaṃ pasannacitto, |
| Setaṃ gahetvā narakasmiṃ nikkhipiṃ. |
533.
| 580 Etasmiṃ pādāni patiṭṭhapetvā, |
| Mayañca aññe ca atikkamimhā; |
| Yānaṃ idaṃ abbhutaṃ dassaneyyaṃ, |
| Tasseva kammassa ayaṃ vipāko”ti. |
534.
| 581 “Vaṇṇo ca te sabbadisā pabhāsati, |
| Gandho ca te sabbadisā pavāyati; |
| Yakkhiddhipattosi mahānubhāvo, |
| Naggo cāsi kissa ayaṃ vipāko”ti. |
535.
| 582 “Akkodhano niccapasannacitto, |
| Saṇhāhi vācāhi janaṃ upemi; |
| Tasseva kammassa ayaṃ vipāko, |
| Dibbo me vaṇṇo satataṃ pabhāsati. |
536.
| 583 Yasañca kittiñca dhamme ṭhitānaṃ, |
| Disvāna mantemi pasannacitto; |
| Tasseva kammassa ayaṃ vipāko, |
| Dibbo me gandho satataṃ pavāyati. |
537.
| 584 Sahāyānaṃ titthasmiṃ nhāyantānaṃ, |
| Thale gahetvā nidahissa dussaṃ; |
| Khiḍḍatthiko no ca paduṭṭhacitto, |
| Tenamhi naggo kasirā ca vuttī”ti. |
538.
| 585 “Yo kīḷamāno pakaroti pāpaṃ, |
| Tassedisaṃ kammavipākamāhu; |
| Akīḷamāno pana yo karoti, |
| Kiṃ tassa kammassa vipākamāhū”ti. |
539.
| 586 “Ye duṭṭhasaṅkappamanā manussā, |
| Kāyena vācāya ca saṃkiliṭṭhā; |
| Kāyassa bhedā abhisamparāyaṃ, |
| Asaṃsayaṃ te nirayaṃ upenti. |
540.
| 587 Apare pana sugatimāsamānā, |
| Dāne ratā saṅgahitattabhāvā; |
| Kāyassa bhedā abhisamparāyaṃ, |
| Asaṃsayaṃ te sugatiṃ upentī”ti. |
541.
| 588 “Taṃ kinti jāneyyamahaṃ avecca, |
| Kalyāṇapāpassa ayaṃ vipāko; |
| Kiṃ vāhaṃ disvā abhisaddaheyyaṃ, |
| Ko vāpi maṃ saddahāpeyya etan”ti. |
542.
| 589 “Disvā ca sutvā abhisaddahassu, |
| Kalyāṇapāpassa ayaṃ vipāko; |
| Kalyāṇapāpe ubhaye asante, |
| Siyā nu sattā sugatā duggatā vā. |
543.
| 590 No cettha kammāni kareyyuṃ maccā, |
| Kalyāṇapāpāni manussaloke; |
| Nāhesuṃ sattā sugatā duggatā vā, |
| Hīnā paṇītā ca manussaloke. |
544.
| 591 Yasmā ca kammāni karonti maccā, |
| Kalyāṇapāpāni manussaloke; |
| Tasmā hi sattā sugatā duggatā vā, |
| Hīnā paṇītā ca manussaloke. |
545.
| 592 Dvayajja kammānaṃ vipākamāhu, |
| Sukhassa dukkhassa ca vedanīyaṃ; |
| Tā devatāyo paricārayanti, |
| Paccanti bālā dvayataṃ apassino. |
546.
| 593 Na matthi kammāni sayaṃkatāni, |
| Datvāpi me natthi yo ādiseyya; |
| Acchādanaṃ sayanamathannapānaṃ, |
| Tenamhi naggo kasirā ca vuttī”ti. |
547.
| 594 “Siyā nu kho kāraṇaṃ kiñci yakkha, |
| Acchādanaṃ yena tuvaṃ labhetha; |
| Ācikkha me tvaṃ yadatthi hetu, |
| Saddhāyikaṃ hetuvaco suṇomā”ti. |
548.
| 595 “Kappitako nāma idhatthi bhikkhu, |
| Jhāyī susīlo arahā vimutto; |
| Guttindriyo saṃvutapātimokkho, |
| Sītibhūto uttamadiṭṭhipatto. |
549.
| 596 Sakhilo vadaññū suvaco sumukho, |
| Svāgamo suppaṭimuttako ca; |
| Puññassa khettaṃ araṇavihārī, |
| Devamanussānañca dakkhiṇeyyo. |
550.
| 597 Santo vidhūmo anīgho nirāso, |
| Mutto visallo amamo avaṅko; |
| Nirūpadhī sabbapapañcakhīṇo, |
| Tisso vijjā anuppatto jutimā. |
551.
| 598 Appaññāto disvāpi na ca sujāno, |
| Munīti naṃ vajjisu voharanti; |
| Jānanti taṃ yakkhabhūtā anejaṃ, |
| Kalyāṇadhammaṃ vicarantaṃ loke. |
552.
| 599 Tassa tuvaṃ ekayugaṃ duve vā, |
| Mamuddisitvāna sace dadetha; |
| Paṭiggahītāni ca tāni assu, |
| Mamañca passetha sannaddhadussan”ti. |
553.
| 600 “Kasmiṃ padese samaṇaṃ vasantaṃ, |
| Gantvāna passemu mayaṃ idāni; |
| Yo majja kaṅkhaṃ vicikicchitañca, |
| Diṭṭhīvisūkāni vinodayeyyā”ti. |
554.
| 601 “Eso nisinno kapinaccanāyaṃ, |
| Parivārito devatāhi bahūhi; |
| Dhammiṃ kathaṃ bhāsati saccanāmo, |
| Sakasmimācerake appamatto”ti. |
555.
| 602 “Tathāhaṃ kassāmi gantvā idāni, |
| Acchādayissaṃ samaṇaṃ yugena; |
| Paṭiggahitāni ca tāni assu, |
| Tuvañca passemu sannaddhadussan”ti. |
556.
| 603 “Mā akkhaṇe pabbajitaṃ upāgami, |
| Sādhu vo licchavi nesa dhammo; |
| Tato ca kāle upasaṅkamitvā, |
| Tattheva passāhi raho nisinnan”ti. |
557.
| 604 Tathāti vatvā agamāsi tattha, |
| Parivārito dāsagaṇena licchavi; |
| So taṃ nagaraṃ upasaṅkamitvā, |
| Vāsūpagacchittha sake nivesane. |
558.
| 605 Tato ca kāle gihikiccāni katvā, |
| Nhatvā pivitvā ca khaṇaṃ labhitvā; |
| Viceyya peḷāto ca yugāni aṭṭha, |
| Gāhāpayī dāsagaṇena licchavi. |
559.
| 606 So taṃ padesaṃ upasaṅkamitvā, |
| Taṃ addasa samaṇaṃ santacittaṃ; |
| Paṭikkantaṃ gocarato nivattaṃ, |
| Sītibhūtaṃ rukkhamūle nisinnaṃ. |
560.
| 607 Tamenamavoca upasaṅkamitvā, |
| Appābādhaṃ phāsuvihārañca pucchi; |
| “Vesāliyaṃ licchavihaṃ bhadante, |
| Jānanti maṃ licchavi ambasakkaro. |
561.
| 608 Imāni me aṭṭha yugā subhāni, |
| Paṭigaṇha bhante padadāmi tuyhaṃ; |
| Teneva atthena idhāgatosmi, |
| Yathā ahaṃ attamano bhaveyyan”ti. |
562.
| 609 “Dūratova samaṇabrāhmaṇā ca, |
| Nivesanaṃ te parivajjayanti; |
| Pattāni bhijjanti ca te nivesane, |
| Saṅghāṭiyo cāpi vidālayanti. |
563.
| 610 Athāpare pādakuṭhārikāhi, |
| Avaṃsirā samaṇā pātayanti; |
| Etādisaṃ pabbajitā vihesaṃ, |
| Tayā kataṃ samaṇā pāpuṇanti. |
564.
| 611 Tiṇena telampi na tvaṃ adāsi, |
| Muḷhassa maggampi na pāvadāsi; |
| Andhassa daṇḍaṃ sayamādiyāsi, |
| Etādiso kadariyo asaṃvuto tuvaṃ; |
| Atha tvaṃ kena vaṇṇena kimeva disvā, |
| Amhehi saha saṃvibhāgaṃ karosī”ti. |
565.
| 612 “Paccemi bhante yaṃ tvaṃ vadesi, |
| Vihesayiṃ samaṇe brāhmaṇe ca; |
| Khiḍḍatthiko no ca paduṭṭhacitto, |
| Etampi me dukkaṭameva bhante. |
566.
| 613 Khiḍḍāya yakkho pasavitvā pāpaṃ, |
| Vedeti dukkhaṃ asamattabhogī; |
| Daharo yuvā nagganiyassa bhāgī, |
| Kiṃ su tato dukkhatarassa hoti. |
567.
| 614 Taṃ disvā saṃvegamalatthaṃ bhante, |
| Tappaccayā vāpi dadāmi dānaṃ; |
| Paṭigaṇha bhante vatthayugāni aṭṭha, |
| Yakkhassimā gacchantu dakkhiṇāyo”ti. |
568.
| 615 “Addhā hi dānaṃ bahudhā pasatthaṃ, |
| Dadato ca te akkhayadhammamatthu; |
| Paṭigaṇhāmi te vatthayugāni aṭṭha, |
| Yakkhassimā gacchantu dakkhiṇāyo”ti. |
569.
| 616 Tato hi so ācamayitvā licchavi, |
| Therassa datvāna yugāni aṭṭha; |
| Paṭiggahitāni ca tāni assu, |
| Yakkhañca passetha sannaddhadussaṃ. |
570.
| 617 Tamaddasā candanasāralittaṃ, |
| Ājaññamārūḷhamuḷāravaṇṇaṃ; |
| Alaṅkataṃ sādhunivatthadussaṃ, |
| Parivāritaṃ yakkhamahiddhipattaṃ. |
571.
| 618 So taṃ disvā attamano udaggo, |
| Pahaṭṭhacitto ca subhaggarūpo; |
| Kammañca disvāna mahāvipākaṃ, |
| Sandiṭṭhikaṃ cakkhunā sacchikatvā. |
572.
| 619 Tamenamavoca upasaṅkamitvā, |
| “Dassāmi dānaṃ samaṇabrāhmaṇānaṃ; |
| Na cāpi me kiñci adeyyamatthi, |
| Tuvañca me yakkha bahūpakāro”ti. |
573.
| 620 “Tuvañca me licchavi ekadesaṃ, |
| Adāsi dānāni amoghametaṃ; |
| Svāhaṃ karissāmi tayāva sakkhiṃ, |
| Amānuso mānusakena saddhin”ti. |
574.
| 621 “Gatī ca bandhū ca parāyaṇañca, |
| Mitto mamāsi atha devatā me; |
| Yācāmi taṃ pañjaliko bhavitvā, |
| Icchāmi taṃ yakkha punāpi daṭṭhun”ti. |
575.
| 622 “Sace tuvaṃ assaddho bhavissasi, |
| Kadariyarūpo vippaṭipannacitto; |
| Tvaṃ neva maṃ lacchasi dassanāya, |
| Disvā ca taṃ nopi ca ālapissaṃ. |
576.
| 623 Sace pana tvaṃ bhavissasi dhammagāravo, |
| Dāne rato saṅgahitattabhāvo; |
| Opānabhūto samaṇabrāhmaṇānaṃ, |
| Evaṃ mamaṃ lacchasi dassanāya. |
577.
| 624 Disvā ca taṃ ālapissaṃ bhadante, |
| Imañca sūlato lahuṃ pamuñca; |
| Yatonidānaṃ akarimha sakkhiṃ, |
| Maññāmi sūlāvutakassa kāraṇā. |
578.
| 625 Te aññamaññaṃ akarimha sakkhiṃ, |
| Ayañca sūlato lahuṃ pamutto; |
| Sakkacca dhammāni samācaranto, |
| Mucceyya so nirayā ca tamhā; |
| Kammaṃ siyā aññatra vedanīyaṃ. |
579.
| 626 Kappitakañca upasaṅkamitvā, |
| Teneva saha saṃvibhajitvā kāle; |
| Sayaṃ mukhenūpanisajja puccha, |
| So te akkhissati etamatthaṃ. |
580.
| 627 Tameva bhikkhuṃ upasaṅkamitvā, |
| Pucchassu aññatthiko no ca paduṭṭhacitto; |
| So te sutaṃ asutañcāpi dhammaṃ, |
| Sabbampi akkhissati yathā pajānan”ti. |
581.
| 628 So tattha rahassaṃ samullapitvā, |
| Sakkhiṃ karitvāna amānusena; |
| Pakkāmi so licchavīnaṃ sakāsaṃ, |
| Atha bravi parisaṃ sannisinnaṃ. |
582.
| 629 “Suṇantu bhonto mama ekavākyaṃ, |
| Varaṃ varissaṃ labhissāmi atthaṃ; |
| Sūlāvuto puriso luddakammo, |
| Paṇihitadaṇḍo anusattarūpo. |
583.
| 630 Ettāvatā vīsatirattimattā, |
| Yato āvuto neva jīvati na mato; |
| Tāhaṃ mocayissāmi dāni, |
| Yathāmatiṃ anujānātu saṃgho”ti. |
584.
| 631 “Etañca aññañca lahuṃ pamuñca, |
| Ko taṃ vadetha tathā karontaṃ; |
| Yathā pajānāsi tathā karohi, |
| Yathāmatiṃ anujānāti saṃgho”ti. |
585.
| 632 So taṃ padesaṃ upasaṅkamitvā, |
| Sūlāvutaṃ mocayi khippameva; |
| “Mā bhāyi sammā”ti ca taṃ avoca, |
| Tikicchakānañca upaṭṭhapesi. |
586.
| 633 “Kappitakañca upasaṅkamitvā, |
| Teneva saha saṃvibhajitvā kāle; |
| Sayaṃ mukhenūpanisajja licchavi, |
| Tatheva pucchittha naṃ kāraṇatthiko. |
587.
| 634 Sūlāvuto puriso luddakammo, |
| Paṇihitadaṇḍo anusattarūpo; |
| Ettāvatā vīsatirattimattā, |
| Yato āvuto neva jīvati na mato. |
588.
| 635 So mocito gantvā mayā idāni, |
| Etassa yakkhassa vaco hi bhante; |
| Siyā nu kho kāraṇaṃ kiñcideva, |
| Yena so nirayaṃ no vajeyya. |
589.
| 636 Ācikkha bhante yadi atthi hetu, |
| Saddhāyikaṃ hetuvaco suṇoma; |
| Na tesaṃ kammānaṃ vināsamatthi, |
| Avedayitvā idha byantibhāvo”ti. |
590.
| 637 “Sace sa dhammāni samācareyya, |
| Sakkacca rattindivamappamatto; |
| Mucceyya so nirayā ca tamhā, |
| Kammaṃ siyā aññatra vedanīyan”ti. |
591.
| 638 “Aññāto eso purisassa attho, |
| Mamampi dāni anukampa bhante; |
| Anusāsa maṃ ovada bhūripañña, |
| Yathā ahaṃ no nirayaṃ vajeyyan”ti. |
592.
| 639 “Ajjeva buddhaṃ saraṇaṃ upehi, |
| Dhammañca saṃghañca pasannacitto; |
| Tatheva sikkhāya padāni pañca, |
| Akhaṇḍaphullāni samādiyassu. |
593.
| 640 Pāṇātipātā viramassu khippaṃ, |
| Loke adinnaṃ parivajjayassu; |
| Amajjapo mā ca musā abhāṇī, |
| Sakena dārena ca hohi tuṭṭho; |
| Imañca ariyaṃ aṭṭhaṅgavarenupetaṃ, |
| Samādiyāhi kusalaṃ sukhudrayaṃ. |
594.
| 641 Cīvaraṃ piṇḍapātañca, |
| paccayaṃ sayanāsanaṃ; |
| Annaṃ pānaṃ khādanīyaṃ, |
| vatthasenāsanāni ca; |
| Dadāhi ujubhūtesu, |
| vippasannena cetasā. |
595.
| 642 Bhikkhūpi sīlasampanne, |
| vītarāge bahussute; |
| Tappehi annapānena, |
| sadā puññaṃ pavaḍḍhati. |
596.
| 643 Evañca dhammāni samācaranto, |
| Sakkacca rattindivamappamatto; |
| Muñca tuvaṃ nirayā ca tamhā, |
| Kammaṃ siyā aññatra vedanīyan”ti. |
597.
| 644 “Ajjeva buddhaṃ saraṇaṃ upemi, |
| Dhammañca saṃghañca pasannacitto; |
| Tatheva sikkhāya padāni pañca, |
| Akhaṇḍaphullāni samādiyāmi. |
598.
| 645 Pāṇātipātā viramāmi khippaṃ, |
| Loke adinnaṃ parivajjayāmi; |
| Amajjapo no ca musā bhaṇāmi, |
| Sakena dārena ca homi tuṭṭho; |
| Imañca ariyaṃ aṭṭhaṅgavarenupetaṃ, |
| Samādiyāmi kusalaṃ sukhudrayaṃ. |
599.
| 646 Cīvaraṃ piṇḍapātañca, |
| paccayaṃ sayanāsanaṃ; |
| Annaṃ pānaṃ khādanīyaṃ, |
| vatthasenāsanāni ca. |
600.
| 647 Bhikkhū ca sīlasampanne, |
| vītarāge bahussute; |
| Dadāmi na vikampāmi, |
| buddhānaṃ sāsane rato”ti. |
601.
| 648 Etādiso licchavi ambasakkaro, |
| Vesāliyaṃ aññataro upāsako; |
| Saddho mudū kārakaro ca bhikkhu, |
| Saṃghañca sakkacca tadā upaṭṭhahi. |
602.
| 649 Sūlāvuto ca arogo hutvā, |
| Serī sukhī pabbajjaṃ upāgami; |
| Bhikkhuñca āgamma kappitakuttamaṃ, |
| Ubhopi sāmaññaphalāni ajjhaguṃ. |
603.
| 650 Etādisā sappurisāna sevanā, |
| Mahapphalā hoti sataṃ vijānataṃ; |
| Sūlāvuto aggaphalaṃ aphassayi, |
| Phalaṃ kaniṭṭhaṃ pana ambasakkaroti. |
651 Ambasakkarapetavatthu paṭhamaṃ.