-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.10 Gaṇapetavatthu
Mahāvagga
Gaṇapetavatthu
782.
| 839 “Naggā dubbaṇṇarūpāttha, |
| kisā dhamanisanthatā; |
| Upphāsulikā kisikā, |
| ke nu tumhettha mārisā”ti. |
783.
| 840 “Mayaṃ bhadante petāmhā, |
| duggatā yamalokikā; |
| Pāpakammaṃ karitvāna, |
| petalokaṃ ito gatā”ti. |
784.
| 841 “Kiṃ nu kāyena vācāya, |
| manasā dukkaṭaṃ kataṃ; |
| Kissa kammavipākena, |
| petalokaṃ ito gatā”ti. |
785.
| 842 “Anāvaṭesu titthesu, |
| vicinimhaddhamāsakaṃ; |
| Santesu deyyadhammesu, |
| dīpaṃ nākamha attano. |
786.
| 843 Nadiṃ upema tasitā, |
| rittakā parivattati; |
| Chāyaṃ upema uṇhesu, |
| ātapo parivattati. |
787.
| 844 Aggivaṇṇo ca no vāto, |
| ḍahanto upavāyati; |
| Etañca bhante arahāma, |
| aññañca pāpakaṃ tato. |
788.
| 845 Api yojanāni gacchāma, |
| chātā āhāragedhino; |
| Aladdhāva nivattāma, |
| aho no appapuññatā. |
789.
| 846 Chātā pamucchitā bhantā, |
| bhūmiyaṃ paṭisumbhitā; |
| Uttānā paṭikirāma, |
| avakujjā patāmase. |
790.
| 847 Te ca tattheva patitā, |
| bhūmiyaṃ paṭisumbhitā; |
| Uraṃ sīsañca ghaṭṭema, |
| aho no appapuññatā. |
791.
| 848 Etañca bhante arahāma, |
| aññañca pāpakaṃ tato; |
| Santesu deyyadhammesu, |
| dīpaṃ nākamha attano. |
792.
| 849 Te hi nūna ito gantvā, |
| yoniṃ laddhāna mānusiṃ; |
| Vadaññū sīlasampannā, |
| kāhāma kusalaṃ bahun”ti. |
850 Gaṇapetavatthu dasamaṃ.