-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.11 Pāṭaliputtapetavatthu
Mahāvagga
Pāṭaliputtapetavatthu
793.
| 851 “Diṭṭhā tayā nirayā tiracchānayoni, |
| Petā asurā athavāpi mānusā devā; |
| Sayamaddasa kammavipākamattano, |
| Nessāmi taṃ pāṭaliputtamakkhataṃ; |
| Tattha gantvā kusalaṃ karohi kammaṃ”. |
794.
| 852 “Atthakāmosi me yakkha, |
| hitakāmosi devate; |
| Karomi tuyhaṃ vacanaṃ, |
| tvaṃsi ācariyo mama. |
795.
| 853 Diṭṭhā mayā nirayā tiracchānayoni, |
| Petā asurā athavāpi mānusā devā; |
| Sayamaddasaṃ kammavipākamattano, |
| Kāhāmi puññāni anappakānī”ti. |
854 Pāṭaliputtapetavatthu ekādasamaṃ.