-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.12 Ambavanapetavatthu
Mahāvagga
Ambavanapetavatthu
796.
| 855 “Ayañca te pokkharaṇī surammā, |
| Samā sutitthā ca mahodakā ca; |
| Supupphitā bhamaragaṇānukiṇṇā, |
| Kathaṃ tayā laddhā ayaṃ manuññā. |
797.
| 856 Idañca te ambavanaṃ surammaṃ, |
| Sabbotukaṃ dhārayate phalāni; |
| Supupphitaṃ bhamaragaṇānukiṇṇaṃ, |
| Kathaṃ tayā laddhamidaṃ vimānaṃ”. |
798.
| 857 “Ambapakkaṃ dakaṃ yāgu, |
| sītacchāyā manoramā; |
| Dhītāya dinnadānena, |
| tena me idha labbhati”. |
799.
| 858 “Sandiṭṭhikaṃ kammaṃ evaṃ passatha, |
| Dānassa damassa saṃyamassa vipākaṃ; |
| Dāsī ahaṃ ayyakulesu hutvā, |
| Suṇisā homi agārassa issarā”ti. |
859 Ambavanapetavatthu dvādasamaṃ.