-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.9 Kūṭavinicchayikapetavatthu
Cūḷavagga
Kūṭavinicchayikapetavatthu
499.
| 541 “Mālī kiriṭī kāyūrī, |
| gattā te candanussadā; |
| Pasannamukhavaṇṇosi, |
| sūriyavaṇṇova sobhasi. |
500.
| 542 Amānusā pārisajjā, |
| ye teme paricārakā; |
| Dasa kaññāsahassāni, |
| yā temā paricārikā; |
| Tā kambukāyūradharā, |
| kañcanāveḷabhūsitā. |
501.
| 543 Mahānubhāvosi tuvaṃ, |
| lomahaṃsanarūpavā; |
| Piṭṭhimaṃsāni attano, |
| sāmaṃ ukkacca khādasi. |
502.
| 544 Kiṃ nu kāyena vācāya, |
| manasā dukkuṭaṃ kataṃ; |
| Kissa kammavipākena, |
| piṭṭhimaṃsāni attano; |
| Sāmaṃ ukkacca khādasī”ti. |
503.
| 545 “Attanohaṃ anatthāya, |
| jīvaloke acārisaṃ; |
| Pesuññamusāvādena, |
| nikativañcanāya ca. |
504.
| 546 Tatthāhaṃ parisaṃ gantvā, |
| Saccakāle upaṭṭhite; |
| Atthaṃ dhammaṃ nirākatvā, |
| Adhammamanuvattisaṃ. |
505.
| 547 Evaṃ so khādatattānaṃ, |
| yo hoti piṭṭhimaṃsiko; |
| Yathāhaṃ ajja khādāmi, |
| piṭṭhimaṃsāni attano. |
506.
| 548 Tayidaṃ tayā nārada sāmaṃ diṭṭhaṃ, |
| Anukampakā ye kusalā vadeyyuṃ; |
| Mā pesuṇaṃ mā ca musā abhāṇi, |
| Mā khosi piṭṭhimaṃsiko tuvan”ti. |
549 Kūṭavinicchayikapetavatthu navamaṃ.