-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.8 Dutiyamigaluddakapetavatthu
Cūḷavagga
Dutiyamigaluddakapetavatthu
488.
| 529 “Kūṭāgāre ca pāsāde, |
| pallaṅke gonakatthate; |
| Pañcaṅgikena turiyena, |
| ramasi suppavādite. |
489.
| 530 Tato ratyā vivasāne, |
| sūriyuggamanaṃ pati; |
| Apaviddho susānasmiṃ, |
| bahudukkhaṃ nigacchasi. |
490.
| 531 Kiṃ nu kāyena vācāya, |
| manasā dukkaṭaṃ kataṃ; |
| Kissa kammavipākena, |
| idaṃ dukkhaṃ nigacchasi”. |
491.
| 532 “Ahaṃ rājagahe ramme, |
| ramaṇīye giribbaje; |
| Migaluddo pure āsiṃ, |
| luddo cāsimasaññato. |
492.
| 533 Tassa me sahāyo suhadayo, |
| Saddho āsi upāsako; |
| Tassa kulupako bhikkhu, |
| Āsi gotamasāvako; |
| Sopi maṃ anukampanto, |
| Nivāresi punappunaṃ. |
493.
| 534 ‘Mākāsi pāpakaṃ kammaṃ, |
| Mā tāta duggatiṃ agā; |
| Sace icchasi pecca sukhaṃ, |
| Virama pāṇavadhā asaṃyamā’. |
494.
| 535 Tassāhaṃ vacanaṃ sutvā, |
| Sukhakāmassa hitānukampino; |
| Nākāsiṃ sakalānusāsaniṃ, |
| Cirapāpābhirato abuddhimā. |
495.
| 536 So maṃ puna bhūrisumedhaso, |
| Anukampāya saṃyame nivesayi; |
| ‘Sace divā hanasi pāṇino, |
| Atha te rattiṃ bhavatu saṃyamo’. |
496.
| 537 Svāhaṃ divā hanitvā pāṇino, |
| Virato rattimahosi saññato; |
| Rattāhaṃ paricāremi, |
| Divā khajjāmi duggato. |
497.
| 538 Tassa kammassa kusalassa, |
| Anubhomi rattiṃ amānusiṃ; |
| Divā paṭihatāva kukkurā, |
| Upadhāvanti samantā khādituṃ. |
498.
| 539 Ye ca te satatānuyogino, |
| Dhuvaṃ payuttā sugatassa sāsane; |
| Maññāmi te amatameva kevalaṃ, |
| Adhigacchanti padaṃ asaṅkhatan”ti. |
540 Dutiyamigaluddakapetavatthu aṭṭhamaṃ.