-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.7 Migaluddakapetavatthu
Cūḷavagga
Migaluddakapetavatthu
478.
| 518 “Naranāripurakkhato yuvā, |
| Rajanīyehi kāmaguṇehi sobhasi; |
| Divasaṃ anubhosi kāraṇaṃ, |
| Kimakāsi purimāya jātiyā”ti. |
479.
| 519 “Ahaṃ rājagahe ramme, |
| ramaṇīye giribbaje; |
| Migaluddo pure āsiṃ, |
| lohitapāṇi dāruṇo. |
480.
| 520 Avirodhakaresu pāṇisu, |
| Puthusattesu paduṭṭhamānaso; |
| Vicariṃ atidāruṇo sadā, |
| Parahiṃsāya rato asaññato. |
481.
| 521 Tassa me sahāyo suhadayo, |
| Saddho āsi upāsako; |
| Sopi maṃ anukampanto, |
| Nivāresi punappunaṃ. |
482.
| 522 ‘Mākāsi pāpakaṃ kammaṃ, |
| Mā tāta duggatiṃ agā; |
| Sace icchasi pecca sukhaṃ, |
| Virama pāṇavadhā asaṃyamā’. |
483.
| 523 Tassāhaṃ vacanaṃ sutvā, |
| Sukhakāmassa hitānukampino; |
| Nākāsiṃ sakalānusāsaniṃ, |
| Cirapāpābhirato abuddhimā. |
484.
| 524 So maṃ puna bhūrisumedhaso, |
| Anukampāya saṃyame nivesayi; |
| ‘Sace divā hanasi pāṇino, |
| Atha te rattiṃ bhavatu saṃyamo’. |
485.
| 525 Svāhaṃ divā hanitvā pāṇino, |
| Virato rattimahosi saññato; |
| Rattāhaṃ paricāremi, |
| Divā khajjāmi duggato. |
486.
| 526 Tassa kammassa kusalassa, |
| Anubhomi rattiṃ amānusiṃ; |
| Divā paṭihatāva kukkurā, |
| Upadhāvanti samantā khādituṃ. |
487.
| 527 Ye ca te satatānuyogino, |
| Dhuvaṃ payuttā sugatassa sāsane; |
| Maññāmi te amatameva kevalaṃ, |
| Adhigacchanti padaṃ asaṅkhatan”ti. |
528 Migaluddakapetavatthu sattamaṃ.