-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.6 Seriṇīpetivatthu
Cūḷavagga
Seriṇīpetivatthu
464.
| 502 “Naggā dubbaṇṇarūpāsi, |
| kisā dhamanisanthatā; |
| Upphāsulike kisike, |
| kā nu tvaṃ idha tiṭṭhasī”ti. |
465.
| 503 “Ahaṃ bhadante petīmhi, |
| duggatā yamalokikā; |
| Pāpakammaṃ karitvāna, |
| petalokaṃ ito gatā”ti. |
466.
| 504 “Kiṃ nu kāyena vācāya, |
| manasā dukkaṭaṃ kataṃ; |
| Kissa kammavipākena, |
| petalokaṃ ito gatā”ti. |
467.
| 505 “Anāvaṭesu titthesu, |
| viciniṃ aḍḍhamāsakaṃ; |
| Santesu deyyadhammesu, |
| dīpaṃ nākāsimattano. |
468.
| 506 Nadiṃ upemi tasitā, |
| rittakā parivattati; |
| Chāyaṃ upemi uṇhesu, |
| ātapo parivattati. |
469.
| 507 Aggivaṇṇo ca me vāto, |
| ḍahanto upavāyati; |
| Etañca bhante arahāmi, |
| aññañca pāpakaṃ tato. |
470.
| 508 Gantvāna hatthiniṃ puraṃ, |
| vajjesi mayha mātaraṃ; |
| ‘Dhītā ca te mayā diṭṭhā, |
| duggatā yamalokikā; |
| Pāpakammaṃ karitvāna, |
| petalokaṃ ito gatā’. |
471.
| 509 Atthi me ettha nikkhittaṃ, |
| anakkhātañca taṃ mayā; |
| Cattārisatasahassāni, |
| pallaṅkassa ca heṭṭhato. |
472.
| 510 Tato me dānaṃ dadatu, |
| tassā ca hotu jīvikā; |
| Dānaṃ datvā ca me mātā, |
| dakkhiṇaṃ anudicchatu; |
| Tadāhaṃ sukhitā hessaṃ, |
| sabbakāmasamiddhinī”ti. |
473.
| 511 “Sādhū”ti so paṭissutvā, |
| gantvāna hatthiniṃ puraṃ; |
| Avoca tassā mātaraṃ— |
| 512 “Dhītā ca te mayā diṭṭhā, |
| duggatā yamalokikā; |
| Pāpakammaṃ karitvāna, |
| petalokaṃ ito gatā. |
474.
| 513 Sā maṃ tattha samādapesi, ( ) |
| Vajjesi mayha mātaraṃ; |
| ‘Dhītā ca te mayā diṭṭhā, |
| Duggatā yamalokikā; |
| Pāpakammaṃ karitvāna, |
| Petalokaṃ ito gatā. |
475.
| 514 Atthi ca me ettha nikkhittaṃ, |
| anakkhātañca taṃ mayā; |
| Cattārisatasahassāni, |
| pallaṅkassa ca heṭṭhato. |
476.
| 515 Tato me dānaṃ dadatu, |
| tassā ca hotu jīvikā; |
| Dānaṃ datvā ca me mātā, |
| dakkhiṇaṃ anudicchatu ( ); |
| Tadāhaṃ sukhitā hessaṃ, |
| sabbakāmasamiddhinī’”ti. |
477.
| 516 Tato hi sā dānamadā, |
| tassā dakkhiṇamādisī; |
| Petī ca sukhitā āsi, |
| tassā cāsi sujīvikāti. |
517 Seriṇīpetivatthu chaṭṭhaṃ.