-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.5 Kumārapetavatthu
Cūḷavagga
Kumārapetavatthu
453.
| 490 Accherarūpaṃ sugatassa ñāṇaṃ, |
| Satthā yathā puggalaṃ byākāsi; |
| Ussannapuññāpi bhavanti heke, |
| Parittapuññāpi bhavanti heke. |
454.
| 491 Ayaṃ kumāro sīvathikāya chaḍḍito, |
| Aṅguṭṭhasnehena yāpeti rattiṃ; |
| Na yakkhabhūtā na sarīsapā vā, |
| Viheṭhayeyyuṃ katapuññaṃ kumāraṃ. |
455.
| 492 Sunakhāpimassa palihiṃsu pāde, |
| Dhaṅkā siṅgālā parivattayanti; |
| Gabbhāsayaṃ pakkhigaṇā haranti, |
| Kākā pana akkhimalaṃ haranti. |
456.
| 493 Nayimassa rakkhaṃ vidahiṃsu keci, |
| Na osadhaṃ sāsapadhūpanaṃ vā; |
| Nakkhattayogampi na aggahesuṃ, |
| Na sabbadhaññānipi ākiriṃsu. |
457.
| 494 Etādisaṃ uttamakicchapattaṃ, |
| Rattābhataṃ sīvathikāya chaḍḍitaṃ; |
| Nonītapiṇḍaṃva pavedhamānaṃ, |
| Sasaṃsayaṃ jīvitasāvasesaṃ. |
458.
| 495 Tamaddasā devamanussapūjito, |
| Disvā ca taṃ byākari bhūripañño; |
| “Ayaṃ kumāro nagarassimassa, |
| Aggakuliko bhavissati bhogato ca”. |
459.
| 496 “Kissa vataṃ kiṃ pana brahmacariyaṃ, |
| Kissa suciṇṇassa ayaṃ vipāko; |
| Etādisaṃ byasanaṃ pāpuṇitvā, |
| Taṃ tādisaṃ paccanubhossatiddhin”ti. |
460.
| 497 Buddhapamukhassa bhikkhusaṃghassa, |
| Pūjaṃ akāsi janatā uḷāraṃ; |
| Tatrassa cittassahu aññathattaṃ, |
| Vācaṃ abhāsi pharusaṃ asabbhaṃ. |
461.
| 498 So taṃ vitakkaṃ pavinodayitvā, |
| Pītiṃ pasādaṃ paṭiladdhā pacchā; |
| Tathāgataṃ jetavane vasantaṃ, |
| Yāguyā upaṭṭhāsi sattarattaṃ. |
462.
| 499 Tassa vataṃ taṃ pana brahmacariyaṃ, |
| Tassa suciṇṇassa ayaṃ vipāko; |
| Etādisaṃ byasanaṃ pāpuṇitvā, |
| Taṃ tādisaṃ paccanubhossatiddhiṃ. |
463.
| 500 Ṭhatvāna so vassasataṃ idheva, |
| Sabbehi kāmehi samaṅgibhūto; |
| Kāyassa bhedā abhisamparāyaṃ, |
| Sahabyataṃ gacchati vāsavassāti. |
501 Kumārapetavatthu pañcamaṃ.