-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.4 Bhusapetavatthu
Cūḷavagga
Bhusapetavatthu
447.
| 483 “Bhusāni eko sāliṃ punāparo, |
| Ayañca nārī sakamaṃsalohitaṃ; |
| Tuvañca gūthaṃ asuciṃ akantaṃ, |
| Paribhuñjasi kissa ayaṃ vipāko”ti. |
448.
| 484 “Ayaṃ pure mātaraṃ hiṃsati, |
| Ayaṃ pana kūṭavāṇijo; |
| Ayaṃ maṃsāni khāditvā, |
| Musāvādena vañceti. |
449.
| 485 Ahaṃ manussesu manussabhūtā, |
| Agārinī sabbakulassa issarā; |
| Santesu pariguhāmi, |
| Mā ca kiñci ito adaṃ. |
450.
| 486 Musāvādena chādemi, |
| ‘natthi etaṃ mama gehe; |
| Sace santaṃ niguhāmi, |
| gūtho me hotu bhojanaṃ’. |
451.
| 487 Tassa kammassa vipākena, |
| musāvādassa cūbhayaṃ; |
| Sugandhaṃ sālino bhattaṃ, |
| gūthaṃ me parivattati. |
452.
| 488 Avañjhāni ca kammāni, |
| Na hi kammaṃ vinassati; |
| Duggandhaṃ kiminaṃ mīḷaṃ, |
| Bhuñjāmi ca pivāmi cā”ti. |
489 Bhusapetavatthu catutthaṃ.