-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.3 Rathakārapetivatthu
Cūḷavagga
Rathakārapetivatthu
439.
| 474 “Veḷuriyathambhaṃ ruciraṃ pabhassaraṃ, |
| Vimānamāruyha anekacittaṃ; |
| Tatthacchasi devi mahānubhāve, |
| Pathaddhani pannaraseva cando. |
440.
| 475 Vaṇṇo ca te kanakassa sannibho, |
| Uttattarūpo bhusa dassaneyyo; |
| Pallaṅkaseṭṭhe atule nisinnā, |
| Ekā tuvaṃ natthi ca tuyha sāmiko. |
441.
| 476 Imā ca te pokkharaṇī samantā, |
| Pahūtamalyā bahupuṇḍarīkā; |
| Suvaṇṇacuṇṇehi samantamotthatā, |
| Na tattha paṅko paṇako ca vijjati. |
442.
| 477 Haṃsā cime dassanīyā manoramā, |
| Udakasmimanupariyanti sabbadā; |
| Samayya vaggūpanadanti sabbe, |
| Bindussarā dundubhīnaṃva ghoso. |
443.
| 478 Daddallamānā yasasā yasassinī, |
| Nāvāya ca tvaṃ avalamba tiṭṭhasi; |
| Āḷārapamhe hasite piyaṃvade, |
| Sabbaṅgakalyāṇi bhusaṃ virocasi. |
444.
| 479 Idaṃ vimānaṃ virajaṃ same ṭhitaṃ, |
| Uyyānavantaṃ ratinandivaḍḍhanaṃ; |
| Icchāmahaṃ nāri anomadassane, |
| Tayā saha nandane idha moditun”ti. |
445.
| 480 “Karohi kammaṃ idha vedanīyaṃ, |
| Cittañca te idha nihitaṃ bhavatu; |
| Katvāna kammaṃ idha vedanīyaṃ, |
| Evaṃ mamaṃ lacchasi kāmakāminin”ti. |
446.
| 481 “Sādhū”ti so tassā paṭissuṇitvā, |
| Akāsi kammaṃ tahiṃ vedanīyaṃ; |
| Katvāna kammaṃ tahiṃ vedanīyaṃ, |
| Upapajji so māṇavo tassā sahabyatanti. |
482
Rathakārapetivatthu tatiyaṃ.
Bhāṇavāraṃ dutiyaṃ.