-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.2 Sāṇavāsītherapetavatthu
Cūḷavagga
Sāṇavāsītherapetavatthu
408.
| 442 Kuṇḍināgariyo thero, |
| sāṇavāsinivāsiko; |
| Poṭṭhapādoti nāmena, |
| samaṇo bhāvitindriyo. |
409.
| 443 Tassa mātā pitā bhātā, |
| duggatā yamalokikā; |
| Pāpakammaṃ karitvāna, |
| petalokaṃ ito gatā. |
410.
| 444 Te duggatā sūcikaṭṭā, |
| kilantā naggino kisā; |
| Uttasantā mahattāsā, |
| na dassenti kurūrino. |
411.
| 445 Tassa bhātā vitaritvā, |
| naggo ekapathekako; |
| Catukuṇḍiko bhavitvāna, |
| therassa dassayītumaṃ. |
412.
| 446 Thero cāmanasikatvā, |
| tuṇhībhūto atikkami; |
| So ca viññāpayī theraṃ, |
| “bhātā petagato ahaṃ. |
413.
| 447 Mātā pitā ca te bhante, |
| duggatā yamalokikā; |
| Pāpakammaṃ karitvāna, |
| petalokaṃ ito gatā. |
414.
| 448 Te duggatā sūcikaṭṭā, |
| kilantā naggino kisā; |
| Uttasantā mahattāsā, |
| na dassenti kurūrino. |
415.
| 449 Anukampassu kāruṇiko, |
| datvā anvādisāhi no; |
| Tava dinnena dānena, |
| yāpessanti kurūrino”ti. |
416.
| 450 Thero caritvā piṇḍāya, |
| bhikkhū aññe ca dvādasa; |
| Ekajjhaṃ sannipatiṃsu, |
| bhattavissaggakāraṇā. |
417.
| 451 Thero sabbeva te āha, |
| “yathāladdhaṃ dadātha me; |
| Saṃghabhattaṃ karissāmi, |
| anukampāya ñātinaṃ”. |
418.
| 452 Niyyādayiṃsu therassa, |
| thero saṃghaṃ nimantayi; |
| Datvā anvādisi thero, |
| mātu pitu ca bhātuno; |
| “Idaṃ me ñātīnaṃ hotu, |
| sukhitā hontu ñātayo”. |
419.
| 453 Samanantarānuddiṭṭhe, |
| bhojanaṃ udapajjatha; |
| Suciṃ paṇītaṃ sampannaṃ, |
| anekarasabyañjanaṃ. |
420.
| 454 Tato uddassayī bhātā, |
| vaṇṇavā balavā sukhī; |
| “Pahūtaṃ bhojanaṃ bhante, |
| passa naggāmhase mayaṃ; |
| Tathā bhante parakkama, |
| yathā vatthaṃ labhāmase”ti. |
421.
| 455 Thero saṅkārakūṭamhā, |
| uccinitvāna nantake; |
| Pilotikaṃ paṭaṃ katvā, |
| saṃghe cātuddise adā. |
422.
| 456 Datvā anvādisī thero, |
| mātu pitu ca bhātuno; |
| “Idaṃ me ñātīnaṃ hotu, |
| sukhitā hontu ñātayo”. |
423.
| 457 Samanantarānuddiṭṭhe, |
| vatthāni udapajjisuṃ; |
| Tato suvatthavasano, |
| therassa dassayītumaṃ. |
424.
| 458 “Yāvatā nandarājassa, |
| vijitasmiṃ paṭicchadā; |
| Tato bahutarā bhante, |
| vatthānacchādanāni no. |
425.
| 459 Koseyyakambalīyāni, |
| khoma kappāsikāni ca; |
| Vipulā ca mahagghā ca, |
| tepākāsevalambare. |
426.
| 460 Te mayaṃ paridahāma, |
| yaṃ yaṃ hi manaso piyaṃ; |
| Tathā bhante parakkama, |
| yathā gehaṃ labhāmase”ti. |
427.
| 461 Thero paṇṇakuṭiṃ katvā, |
| saṃghe cātuddise adā; |
| Datvā anvādisī thero, |
| mātu pitu ca bhātuno; |
| “Idaṃ me ñātīnaṃ hotu, |
| sukhitā hontu ñātayo”. |
428.
| 462 Samanantarānuddiṭṭhe, |
| gharāni udapajjisuṃ; |
| Kūṭāgāranivesanā, |
| vibhattā bhāgaso mitā. |
429.
| 463 “Na manussesu īdisā, |
| yādisā no gharā idha; |
| Api dibbesu yādisā, |
| tādisā no gharā idha. |
430.
| 464 Daddallamānā ābhenti, |
| Samantā caturo disā; |
| Tathā bhante parakkama, |
| Yathā pānīyaṃ labhāmase”ti. |
431.
| 465 Thero karaṇaṃ pūretvā, |
| saṃghe cātuddise adā; |
| Datvā anvādisī thero, |
| mātu pitu ca bhātuno; |
| “Idaṃ me ñātīnaṃ hotu, |
| sukhitā hontu ñātayo”. |
432.
| 466 Samanantarānuddiṭṭhe, |
| pānīyaṃ udapajjatha; |
| Gambhīrā caturassā ca, |
| pokkharañño sunimmitā. |
433.
| 467 Sītodikā suppatitthā, |
| sītā appaṭigandhiyā; |
| Padumuppalasañchannā, |
| vārikiñjakkhapūritā. |
434.
| 468 Tattha nhatvā pivitvā ca, |
| therassa paṭidassayuṃ; |
| “Pahūtaṃ pānīyaṃ bhante, |
| pādā dukkhā phalanti no”. |
435.
| 469 “Āhiṇḍamānā khañjāma, |
| sakkhare kusakaṇṭake; |
| ‘Tathā bhante parakkama, |
| yathā yānaṃ labhāmase’”ti. |
436.
| 470 Thero sipāṭikaṃ laddhā, |
| saṃghe cātuddise adā; |
| Datvā anvādisī thero, |
| mātu pitu ca bhātuno; |
| “Idaṃ me ñātīnaṃ hotu, |
| sukhitā hontu ñātayo”. |
437.
| 471 Samanantarānuddiṭṭhe, |
| petā rathena māgamuṃ; |
| “Anukampitamha bhadante, |
| bhattenacchādanena ca. |
438.
| 472 Gharena pānīyadānena, |
| yānadānena cūbhayaṃ; |
| Muniṃ kāruṇikaṃ loke, |
| bhante vanditumāgatā”ti. |
473 Sāṇavāsītherapetavatthu dutiyaṃ.