-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.1 Abhijjamānapetavatthu
Cūḷavagga
Abhijjamānapetavatthu
387.
| 420 “Abhijjamāne vārimhi, |
| gaṅgāya idha gacchasi; |
| Naggo pubbaddhapetova, |
| māladhārī alaṅkato; |
| Kuhiṃ gamissasi peta, |
| kattha vāso bhavissatī”ti. |
388.
| 421 “Cundaṭṭhilaṃ gamissāmi, |
| peto so iti bhāsati; |
| Antare vāsabhagāmaṃ, |
| bārāṇasiṃ ca santike”. |
389.
| 422 Tañca disvā mahāmatto, |
| koliyo iti vissuto; |
| Sattuṃ bhattañca petassa, |
| pītakañca yugaṃ adā. |
390.
| 423 Nāvāya tiṭṭhamānāya, |
| kappakassa adāpayi; |
| Kappakassa padinnamhi, |
| ṭhāne petassa dissatha. |
391.
| 424 Tato suvatthavasano, |
| māladhārī alaṅkato; |
| Ṭhāne ṭhitassa petassa, |
| dakkhiṇā upakappatha; |
| Tasmā dajjetha petānaṃ, |
| anukampāya punappunaṃ. |
392.
| 425 Sātunnavasanā eke, |
| aññe kesanivāsanā; |
| Petā bhattāya gacchanti, |
| pakkamanti disodisaṃ. |
393.
| 426 Dūre eke padhāvitvā, |
| aladdhāva nivattare; |
| Chātā pamucchitā bhantā, |
| bhūmiyaṃ paṭisumbhitā. |
394.
| 427 Te ca tattha papatitā, |
| bhūmiyaṃ paṭisumbhitā; |
| Pubbe akatakalyāṇā, |
| aggidaḍḍhāva ātape. |
395.
| 428 “Mayaṃ pubbe pāpadhammā, |
| gharaṇī kulamātaro; |
| Santesu deyyadhammesu, |
| dīpaṃ nākamha attano. |
396.
| 429 Pahūtaṃ annapānampi, |
| apissu avakirīyati; |
| Sammaggate pabbajite, |
| na ca kiñci adamhase. |
397.
| 430 Akammakāmā alasā, |
| Sādukāmā mahagghasā; |
| Ālopapiṇḍadātāro, |
| Paṭiggahe paribhāsimhase. |
398.
| 431 Te gharā tā ca dāsiyo, |
| tānevābharaṇāni no; |
| Te aññe paricārenti, |
| mayaṃ dukkhassa bhāgino. |
399.
| 432 Veṇī vā avaññā honti, |
| rathakārī ca dubbhikā; |
| Caṇḍālī kapaṇā honti, |
| kappakā ca punappunaṃ. |
400.
| 433 Yāni yāni nihīnāni, |
| kulāni kapaṇāni ca; |
| Tesu tesveva jāyanti, |
| esā maccharino gati. |
401.
| 434 Pubbe ca katakalyāṇā, |
| dāyakā vītamaccharā; |
| Saggaṃ te paripūrenti, |
| obhāsenti ca nandanaṃ. |
402.
| 435 Vejayante ca pāsāde, |
| ramitvā kāmakāmino; |
| Uccākulesu jāyanti, |
| sabhogesu tato cutā. |
403.
| 436 Kūṭāgāre ca pāsāde, |
| pallaṅke gonakatthate; |
| Bījitaṅgā morahatthehi, |
| kule jātā yasassino. |
404.
| 437 Aṅkato aṅkaṃ gacchanti, |
| māladhārī alaṅkatā; |
| Dhātiyo upatiṭṭhanti, |
| sāyaṃ pātaṃ sukhesino. |
405.
| 438 Nayidaṃ akatapuññānaṃ, |
| katapuññānamevidaṃ; |
| Asokaṃ nandanaṃ rammaṃ, |
| tidasānaṃ mahāvanaṃ. |
406.
| 439 Sukhaṃ akatapuññānaṃ, |
| idha natthi parattha ca; |
| Sukhañca katapuññānaṃ, |
| idha ceva parattha ca. |
407.
| 440 Tesaṃ sahabyakāmānaṃ, |
| kattabbaṃ kusalaṃ bahuṃ; |
| Katapuññā hi modanti, |
| sagge bhogasamaṅgino”ti. |
441 Abhijjamānapetavatthu paṭhamaṃ.