-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.10 Dhātuvivaṇṇapetavatthu
Cūḷavagga
Dhātuvivaṇṇapetavatthu
507.
| 550 “Antalikkhasmiṃ tiṭṭhanto, |
| Duggandho pūti vāyasi; |
| Mukhañca te kimayo pūtigandhaṃ, |
| Khādanti kiṃ kammamakāsi pubbe. |
508.
| 551 Tato satthaṃ gahetvāna, |
| okkantanti punappunaṃ; |
| Khārena paripphositvā, |
| okkantanti punappunaṃ. |
509.
| 552 Kiṃ nu kāyena vācāya, |
| manasā dukkaṭaṃ kataṃ; |
| Kissa kammavipākena, |
| idaṃ dukkhaṃ nigacchasī”ti. |
510.
| 553 “Ahaṃ rājagahe ramme, |
| ramaṇīye giribbaje; |
| Issaro dhanadhaññassa, |
| supahūtassa mārisa. |
511.
| 554 Tassāyaṃ me bhariyā ca, |
| dhītā ca suṇisā ca me; |
| Tā mālaṃ uppalañcāpi, |
| paccagghañca vilepanaṃ; |
| Thūpaṃ harantiyo vāresiṃ, |
| taṃ pāpaṃ pakataṃ mayā. |
512.
| 555 Chaḷāsītisahassāni, |
| mayaṃ paccattavedanā; |
| Thūpapūjaṃ vivaṇṇetvā, |
| paccāma niraye bhusaṃ. |
513.
| 556 Ye ca kho thūpapūjāya, |
| vattante arahato mahe; |
| Ādīnavaṃ pakāsenti, |
| vivecayetha ne tato. |
514.
| 557 Imā ca passa āyantiyo, |
| Māladhārī alaṅkatā; |
| Mālāvipākaṃnubhontiyo, |
| Samiddhā ca tā yasassiniyo. |
515.
| 558 Tañca disvāna accheraṃ, |
| abbhutaṃ lomahaṃsanaṃ; |
| Namo karonti sappaññā, |
| vandanti taṃ mahāmuniṃ. |
516.
| 559 Sohaṃ nūna ito gantvā, |
| yoniṃ laddhāna mānusiṃ; |
| Thūpapūjaṃ karissāmi, |
| appamatto punappunan”ti. |
560 Dhātuvivaṇṇapetavatthu dasamaṃ.
561 Cūḷavaggo tatiyo.
562 Tassuddānaṃ
| 563 Abhijjamāno kuṇḍiyo, |
| rathakārī bhusena ca; |
| Kumāro gaṇikā ceva, |
| dve luddā piṭṭhipūjanā; |
| Vaggo tena pavuccatīti. |