-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.9 Aṅkurapetavatthu
Ubbarivagga
Aṅkurapetavatthu
257.
| 281 “Yassa atthāya gacchāma, |
| kambojaṃ dhanahārakā; |
| Ayaṃ kāmadado yakkho, |
| imaṃ yakkhaṃ nayāmase. |
258.
| 282 Imaṃ yakkhaṃ gahetvāna, |
| Sādhukena pasayha vā; |
| Yānaṃ āropayitvāna, |
| Khippaṃ gacchāma dvārakan”ti. |
259.
| 283 “Yassa rukkhassa chāyāya, |
| nisīdeyya sayeyya vā; |
| Na tassa sākhaṃ bhañjeyya, |
| mittadubbho hi pāpako”ti. |
260.
| 284 “Yassa rukkhassa chāyāya, |
| nisīdeyya sayeyya vā; |
| Khandhampi tassa chindeyya, |
| attho ce tādiso siyā”ti. |
261.
| 285 “Yassa rukkhassa chāyāya, |
| nisīdeyya sayeyya vā; |
| Na tassa pattaṃ bhindeyya, |
| mittadubbho hi pāpako”ti. |
262.
| 286 “Yassa rukkhassa chāyāya, |
| nisīdeyya sayeyya vā; |
| Samūlampi taṃ abbuhe, |
| attho ce tādiso siyā”ti. |
263.
| 287 “Yassekarattimpi ghare vaseyya, |
| Yatthannapānaṃ puriso labhetha; |
| Na tassa pāpaṃ manasāpi cintaye, |
| Kataññutā sappurisehi vaṇṇitā. |
264.
| 288 Yassekarattimpi ghare vaseyya, |
| Annena pānena upaṭṭhito siyā; |
| Na tassa pāpaṃ manasāpi cintaye, |
| Adubbhapāṇī dahate mittadubbhiṃ. |
265.
| 289 Yo pubbe katakalyāṇo, |
| pacchā pāpena hiṃsati; |
| Allapāṇihato poso, |
| na so bhadrāni passatī”ti. |
266.
| 290 “Nāhaṃ devena vā manussena vā, |
| Issariyena vāhaṃ suppasayho; |
| Yakkhohamasmi paramiddhipatto, |
| Dūraṅgamo vaṇṇabalūpapanno”ti. |
267.
| 291 “Pāṇi te sabbaso vaṇṇo, |
| pañcadhāro madhussavo; |
| Nānārasā paggharanti, |
| maññehaṃ taṃ purindadan”ti. |
268.
| 292 “Nāmhi devo na gandhabbo, |
| nāpi sakko purindado; |
| Petaṃ maṃ aṅkura jānāhi, |
| roruvamhā idhāgatan”ti. |
269.
| 293 “Kiṃsīlo kiṃsamācāro, |
| roruvasmiṃ pure tuvaṃ; |
| Kena te brahmacariyena, |
| puññaṃ pāṇimhi ijjhatī”ti. |
270.
| 294 “Tunnavāyo pure āsiṃ, |
| roruvasmiṃ tadā ahaṃ; |
| Sukicchavutti kapaṇo, |
| na me vijjati dātave. |
271.
| 295 Nivesanañca me āsi, |
| asayhassa upantike; |
| Saddhassa dānapatino, |
| katapuññassa lajjino. |
272.
| 296 Tattha yācanakāyanti, |
| nānāgottā vanibbakā; |
| Te ca maṃ tattha pucchanti, |
| asayhassa nivesanaṃ. |
273.
| 297 Kattha gacchāma bhaddaṃ vo, |
| kattha dānaṃ padīyati; |
| Tesāhaṃ puṭṭho akkhāmi, |
| asayhassa nivesanaṃ. |
274.
| 298 Paggayha dakkhiṇaṃ bāhuṃ, |
| ettha gacchatha bhaddaṃ vo; |
| Ettha dānaṃ padīyati, |
| asayhassa nivesane. |
275.
| 299 Tena pāṇi kāmadado, |
| tena pāṇi madhussavo; |
| Tena me brahmacariyena, |
| puññaṃ pāṇimhi ijjhatī”ti. |
276.
| 300 “Na kira tvaṃ adā dānaṃ, |
| Sakapāṇīhi kassaci; |
| Parassa dānaṃ anumodamāno, |
| Pāṇiṃ paggayha pāvadi. |
277.
| 301 Tena pāṇi kāmadado, |
| tena pāṇi madhussavo; |
| Tena te brahmacariyena, |
| puññaṃ pāṇimhi ijjhati. |
278.
| 302 Yo so dānamadā bhante, |
| pasanno sakapāṇibhi; |
| So hitvā mānusaṃ dehaṃ, |
| kiṃ nu so disataṃ gato”ti. |
279.
| 303 “Nāhaṃ pajānāmi asayhasāhino, |
| Aṅgīrasassa gatiṃ āgatiṃ vā; |
| Sutañca me vessavaṇassa santike, |
| Sakkassa sahabyataṃ gato asayho”ti. |
280.
| 304 “Alameva kātuṃ kalyāṇaṃ, |
| dānaṃ dātuṃ yathārahaṃ; |
| Pāṇiṃ kāmadadaṃ disvā, |
| ko puññaṃ na karissati. |
281.
| 305 So hi nūna ito gantvā, |
| anuppatvāna dvārakaṃ; |
| Dānaṃ paṭṭhapayissāmi, |
| yaṃ mamassa sukhāvahaṃ. |
282.
| 306 Dassāmannañca pānañca, |
| vatthasenāsanāni ca; |
| Papañca udapānañca, |
| dugge saṅkamanāni cā”ti. |
283.
| 307 “Kena te aṅgulī kuṇā, |
| mukhañca kuṇalīkataṃ; |
| Akkhīni ca paggharanti, |
| kiṃ pāpaṃ pakataṃ tayā”ti. |
284.
| 308 “Aṅgīrasassa gahapatino, |
| Saddhassa gharamesino; |
| Tassāhaṃ dānavissagge, |
| Dāne adhikato ahuṃ. |
285.
| 309 Tattha yācanake disvā, |
| āgate bhojanatthike; |
| Ekamantaṃ apakkamma, |
| akāsiṃ kuṇaliṃ mukhaṃ. |
286.
| 310 Tena me aṅgulī kuṇā, |
| mukhañca kuṇalīkataṃ; |
| Akkhīni me paggharanti, |
| taṃ pāpaṃ pakataṃ mayā”ti. |
287.
| 311 “Dhammena te kāpurisa, |
| mukhañca kuṇalīkataṃ; |
| Akkhīni ca paggharanti, |
| yaṃ taṃ parassa dānassa; |
| Akāsi kuṇaliṃ mukhaṃ. |
288.
| 312 Kathaṃ hi dānaṃ dadamāno, |
| kareyya parapattiyaṃ; |
| Annaṃ pānaṃ khādanīyaṃ, |
| vatthasenāsanāni ca. |
289.
| 313 So hi nūna ito gantvā, |
| anuppatvāna dvārakaṃ; |
| Dānaṃ paṭṭhapayissāmi, |
| yaṃ mamassa sukhāvahaṃ. |
290.
| 314 Dassāmannañca pānañca, |
| vatthasenāsanāni ca; |
| Papañca udapānañca, |
| dugge saṅkamanāni cā”ti. |
291.
| 315 Tato hi so nivattitvā, |
| anuppatvāna dvārakaṃ; |
| Dānaṃ paṭṭhapayi aṅkuro, |
| yaṃtumassa sukhāvahaṃ. |
292.
| 316 Adā annañca pānañca, |
| vatthasenāsanāni ca; |
| Papañca udapānañca, |
| vippasannena cetasā. |
293.
| 317 Ko chāto ko ca tasito, |
| ko vatthaṃ paridahissati; |
| Kassa santāni yoggāni, |
| ito yojentu vāhanaṃ. |
294.
| 318 Ko chatticchati gandhañca, |
| ko mālaṃ ko upāhanaṃ; |
| Itissu tattha ghosenti, |
| kappakā sūdamāgadhā; |
| Sadā sāyañca pāto ca, |
| aṅkurassa nivesane. |
295.
| 319 “‘Sukhaṃ supati aṅkuro’, |
| iti jānāti maṃ jano; |
| Dukkhaṃ supāmi sindhaka, |
| yaṃ na passāmi yācake. |
296.
| 320 ‘Sukhaṃ supati aṅkuro’, |
| iti jānāti maṃ jano; |
| Dukkhaṃ sindhaka supāmi, |
| appake su vanibbake”ti. |
297.
| 321 “Sakko ce te varaṃ dajjā, |
| tāvatiṃsānamissaro; |
| Kissa sabbassa lokassa, |
| varamāno varaṃ vare”ti. |
298.
| 322 “Sakko ce me varaṃ dajjā, |
| tāvatiṃsānamissaro; |
| Kāluṭṭhitassa me sato, |
| sūriyuggamanaṃ pati; |
| Dibbā bhakkhā pātubhaveyyuṃ, |
| sīlavanto ca yācakā. |
299.
| 323 Dadato me na khīyetha, |
| datvā nānutapeyyahaṃ; |
| Dadaṃ cittaṃ pasādeyyaṃ, |
| etaṃ sakkaṃ varaṃ vare”ti. |
300.
| 324 “Na sabbavittāni pare pavecche, |
| Dadeyya dānañca dhanañca rakkhe; |
| Tasmā hi dānā dhanameva seyyo, |
| Atippadānena kulā na honti. |
301.
| 325 Adānamatidānañca, |
| Nappasaṃsanti paṇḍitā; |
| Tasmā hi dānā dhanameva seyyo, |
| Samena vatteyya sa dhīradhammo”ti. |
302.
| 326 “Aho vata re ahameva dajjaṃ, |
| Santo ca maṃ sappurisā bhajeyyuṃ; |
| Meghova ninnāni paripūrayanto, |
| Santappaye sabbavanibbakānaṃ. |
303.
| 327 Yassa yācanake disvā, |
| mukhavaṇṇo pasīdati; |
| Datvā attamano hoti, |
| taṃ gharaṃ vasato sukhaṃ. |
304.
| 328 Yassa yācanake disvā, |
| mukhavaṇṇo pasīdati; |
| Datvā attamano hoti, |
| esā yaññassa sampadā. |
305.
| 329 Pubbeva dānā sumano, |
| dadaṃ cittaṃ pasādaye; |
| Datvā attamano hoti, |
| esā yaññassa sampadā”ti. |
306.
| 330 Saṭṭhi vāhasahassāni, |
| aṅkurassa nivesane; |
| Bhojanaṃ dīyate niccaṃ, |
| puññapekkhassa jantuno. |
307.
| 331 Tisahassāni sūdāni hi, |
| āmuttamaṇikuṇḍalā; |
| Aṅkuraṃ upajīvanti, |
| dāne yaññassa vāvaṭā. |
308.
| 332 Saṭṭhi purisasahassāni, |
| āmuttamaṇikuṇḍalā; |
| Aṅkurassa mahādāne, |
| kaṭṭhaṃ phālenti māṇavā. |
309.
| 333 Soḷasitthisahassāni, |
| sabbālaṅkārabhūsitā; |
| Aṅkurassa mahādāne, |
| vidhā piṇḍenti nāriyo. |
310.
| 334 Soḷasitthisahassāni, |
| sabbālaṅkārabhūsitā; |
| Aṅkurassa mahādāne, |
| dabbigāhā upaṭṭhitā. |
311.
| 335 Bahuṃ bahūnaṃ pādāsi, |
| ciraṃ pādāsi khattiyo; |
| Sakkaccañca sahatthā ca, |
| cittīkatvā punappunaṃ. |
312.
| 336 Bahū māse ca pakkhe ca, |
| utusaṃvaccharāni ca; |
| Mahādānaṃ pavattesi, |
| aṅkuro dīghamantaraṃ. |
313.
| 337 Evaṃ datvā yajitvā ca, |
| aṅkuro dīghamantaraṃ; |
| So hitvā mānusaṃ dehaṃ, |
| tāvatiṃsūpago ahu. |
314.
| 338 Kaṭacchubhikkhaṃ datvāna, |
| anuruddhassa indako; |
| So hitvā mānusaṃ dehaṃ, |
| tāvatiṃsūpago ahu. |
315.
| 339 Dasahi ṭhānehi aṅkuraṃ, |
| indako atirocati; |
| Rūpe sadde rase gandhe, |
| phoṭṭhabbe ca manorame. |
316.
| 340 Āyunā yasasā ceva, |
| vaṇṇena ca sukhena ca; |
| Ādhipaccena aṅkuraṃ, |
| indako atirocati. |
341 ( )
317.
| 342 Tāvatiṃse yadā buddho, |
| silāyaṃ paṇḍukambale; |
| Pāricchattakamūlamhi, |
| vihāsi purisuttamo. |
318.
| 343 Dasasu lokadhātūsu, |
| sannipatitvāna devatā; |
| Payirupāsanti sambuddhaṃ, |
| vasantaṃ nagamuddhani. |
319.
| 344 Na koci devo vaṇṇena, |
| sambuddhaṃ atirocati; |
| Sabbe deve atikkamma, |
| sambuddhova virocati. |
320.
| 345 Yojanāni dasa dve ca, |
| aṅkuroyaṃ tadā ahu; |
| Avidūreva buddhassa, |
| indako atirocati. |
321.
| 346 Oloketvāna sambuddho, |
| Aṅkurañcāpi indakaṃ; |
| Dakkhiṇeyyaṃ sambhāvento, |
| Idaṃ vacanamabravi. |
322.
| 347 “Mahādānaṃ tayā dinnaṃ, |
| aṅkura dīghamantaraṃ; |
| Atidūre nisinnosi, |
| āgaccha mama santike”ti. |
323.
| 348 Codito bhāvitattena, |
| aṅkuro idamabravi; |
| “Kiṃ mayhaṃ tena dānena, |
| dakkhiṇeyyena suññataṃ. |
324.
| 349 Ayaṃ so indako yakkho, |
| dajjā dānaṃ parittakaṃ; |
| Atirocati amhehi, |
| cando tāragaṇe yathā”ti. |
325.
| 350 “Ujjaṅgale yathā khette, |
| bījaṃ bahumpi ropitaṃ; |
| Na vipulaphalaṃ hoti, |
| napi toseti kassakaṃ. |
326.
| 351 Tatheva dānaṃ bahukaṃ, |
| dussīlesu patiṭṭhitaṃ; |
| Na vipulaphalaṃ hoti, |
| napi toseti dāyakaṃ. |
327.
| 352 Yathāpi bhaddake khette, |
| bījaṃ appampi ropitaṃ; |
| Sammā dhāraṃ pavecchante, |
| phalaṃ toseti kassakaṃ. |
328.
| 353 Tatheva sīlavantesu, |
| guṇavantesu tādisu; |
| Appakampi kataṃ kāraṃ, |
| puññaṃ hoti mahapphalan”ti. |
329.
| 354 Viceyya dānaṃ dātabbaṃ, |
| yattha dinnaṃ mahapphalaṃ; |
| Viceyya dānaṃ datvāna, |
| saggaṃ gacchanti dāyakā. |
330.
| 355 Viceyya dānaṃ sugatappasatthaṃ, |
| Ye dakkhiṇeyyā idha jīvaloke; |
| Etesu dinnāni mahapphalāni, |
| Bījāni vuttāni yathā sukhetteti. |
356 Aṅkurapetavatthu navamaṃ.