-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.8 Cūḷaseṭṭhipetavatthu
Ubbarivagga
Cūḷaseṭṭhipetavatthu
246.
| 269 “Naggo kiso pabbajitosi bhante, |
| Rattiṃ kuhiṃ gacchasi kissa hetu; |
| Ācikkha me taṃ api sakkuṇemu, |
| Sabbena vittaṃ paṭipādaye tuvan”ti. |
247.
| 270 “Bārāṇasī nagaraṃ dūraghuṭṭhaṃ, |
| Tatthāhaṃ gahapati aḍḍhako ahu dīno; |
| Adātā gedhitamano āmisasmiṃ, |
| Dussīlyena yamavisayamhi patto. |
248.
| 271 So sūcikāya kilamito tehi, |
| Teneva ñātīsu yāmi āmisakiñcikkhahetu; |
| Adānasīlā na ca saddahanti, |
| Dānaphalaṃ hoti paramhi loke. |
249.
| 272 Dhītā ca mayhaṃ lapate abhikkhaṇaṃ, |
| ‘Dassāmi dānaṃ pitūnaṃ pitāmahānaṃ’; |
| Tamupakkhaṭaṃ parivisayanti brāhmaṇā, |
| ‘Yāmi ahaṃ andhakavindaṃ bhottun’”ti. |
250.
| 273 Tamavoca rājā “anubhaviyāna tampi, |
| Eyyāsi khippaṃ ahamapi kassaṃ pūjaṃ; |
| Ācikkha me taṃ yadi atthi hetu, |
| Saddhāyitaṃ hetuvaco suṇomā”ti. |
251.
| 274 “Tathā”ti vatvā agamāsi tattha, |
| Bhuñjiṃsu bhattaṃ na ca dakkhiṇārahā; |
| Paccāgami rājagahaṃ punāparaṃ, |
| Pāturahosi purato janādhipassa. |
252.
| 275 Disvāna petaṃ punadeva āgataṃ, |
| Rājā avoca “ahamapi kiṃ dadāmi; |
| Ācikkha me taṃ yadi atthi hetu, |
| Yena tuvaṃ cirataraṃ pīṇito siyā”ti. |
253.
| 276 “Buddhañca saṃghaṃ parivisiyāna rāja, |
| Annena pānena ca cīvarena; |
| Taṃ dakkhiṇaṃ ādisa me hitāya, |
| Evaṃ ahaṃ cirataraṃ pīṇito siyā”ti. |
254.
| 277 Tato ca rājā nipatitvā tāvade, |
| Dānaṃ sahatthā atulaṃ daditvā saṃghe; |
| Ārocesi pakataṃ tathāgatassa, |
| Tassa ca petassa dakkhiṇaṃ ādisittha. |
255.
| 278 So pūjito ativiya sobhamāno, |
| Pāturahosi purato janādhipassa; |
| “Yakkhohamasmi paramiddhipatto, |
| Na mayhamatthi samā sadisā mānusā. |
256.
| 279 Passānubhāvaṃ aparimitaṃ mamayidaṃ, |
| Tayānudiṭṭhaṃ atulaṃ datvā saṃghe; |
| Santappito satataṃ sadā bahūhi, |
| Yāmi ahaṃ sukhito manussadevā”ti. |
280
Cūḷaseṭṭhipetavatthu aṭṭhamaṃ.
Bhāṇavāraṃ paṭhamaṃ.