-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.7 Dhanapālaseṭṭhipetavatthu
Ubbarivagga
Dhanapālaseṭṭhipetavatthu
227.
| 249 “Naggo dubbaṇṇarūposi, |
| kiso dhamanisanthato; |
| Upphāsuliko kisiko, |
| ko nu tvamasi mārisa”. |
228.
| 250 “Ahaṃ bhadante petomhi, |
| duggato yamalokiko; |
| Pāpakammaṃ karitvāna, |
| petalokaṃ ito gato”. |
229.
| 251 “Kiṃ nu kāyena vācāya, |
| manasā dukkaṭaṃ kataṃ; |
| Kissa kammavipākena, |
| petalokaṃ ito gato”. |
230.
| 252 “Nagaraṃ atthi paṇṇānaṃ, |
| erakacchanti vissutaṃ; |
| Tattha seṭṭhi pure āsiṃ, |
| dhanapāloti maṃ vidū. |
231.
| 253 Asīti sakaṭavāhānaṃ, |
| hiraññassa ahosi me; |
| Pahūtaṃ me jātarūpaṃ, |
| muttā veḷuriyā bahū. |
232.
| 254 Tāva mahaddhanassāpi, |
| na me dātuṃ piyaṃ ahu; |
| Pidahitvā dvāraṃ bhuñjiṃ, |
| mā maṃ yācanakāddasuṃ. |
233.
| 255 Assaddho maccharī cāsiṃ, |
| kadariyo paribhāsako; |
| Dadantānaṃ karontānaṃ, |
| vārayissaṃ bahū jane. |
234.
| 256 Vipāko natthi dānassa, |
| saṃyamassa kuto phalaṃ; |
| Pokkharaññodapānāni, |
| ārāmāni ca ropite; |
| Papāyo ca vināsesiṃ, |
| dugge saṅkamanāni ca. |
235.
| 257 Svāhaṃ akatakalyāṇo, |
| katapāpo tato cuto; |
| Upapanno pettivisayaṃ, |
| khuppipāsasamappito. |
236.
| 258 Pañcapaṇṇāsavassāni, |
| yato kālaṅkato ahaṃ; |
| Nābhijānāmi bhuttaṃ vā, |
| pītaṃ vā pana pāniyaṃ. |
237.
| 259 Yo saṃyamo so vināso, |
| yo vināso so saṃyamo; |
| Petā hi kira jānanti, |
| yo saṃyamo so vināso. |
238.
| 260 Ahaṃ pure saṃyamissaṃ, |
| nādāsiṃ bahuke dhane; |
| Santesu deyyadhammesu, |
| dīpaṃ nākāsimattano; |
| Svāhaṃ pacchānutappāmi, |
| attakammaphalūpago. |
239.
| 261 Uddhaṃ catūhi māsehi, |
| kālaṃkiriyā bhavissati; |
| Ekantakaṭukaṃ ghoraṃ, |
| nirayaṃ papatissahaṃ. |
240.
| 262 Catukkaṇṇaṃ catudvāraṃ, |
| vibhattaṃ bhāgaso mitaṃ; |
| Ayopākārapariyantaṃ, |
| ayasā paṭikujjitaṃ. |
241.
| 263 Tassa ayomayā bhūmi, |
| jalitā tejasā yutā; |
| Samantā yojanasataṃ, |
| pharitvā tiṭṭhati sabbadā. |
242.
| 264 Tatthāhaṃ dīghamaddhānaṃ, |
| Dukkhaṃ vedissa vedanaṃ; |
| Phalaṃ pāpassa kammassa, |
| Tasmā socāmahaṃ bhusaṃ. |
243.
| 265 Taṃ vo vadāmi bhaddaṃ vo, |
| yāvantettha samāgatā; |
| Mākattha pāpakaṃ kammaṃ, |
| āvi vā yadi vā raho. |
244.
| 266 Sace taṃ pāpakaṃ kammaṃ, |
| karissatha karotha vā; |
| Na vo dukkhā pamutyatthi, |
| uppaccāpi palāyataṃ. |
245.
| 267 Matteyyā hotha petteyyā, |
| kule jeṭṭhāpacāyikā; |
| Sāmaññā hotha brahmaññā, |
| evaṃ saggaṃ gamissathā”ti. |
268 Dhanapālaseṭṭhipetavatthu sattamaṃ.