-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.6 Kaṇhapetavatthu
Ubbarivagga
Kaṇhapetavatthu
207.
| 228 “Uṭṭhehi kaṇha kiṃ sesi, |
| Ko attho supanena te; |
| Yo ca tuyhaṃ sako bhātā, |
| Hadayaṃ cakkhu ca dakkhiṇaṃ; |
| Tassa vātā balīyanti, |
| Sasaṃ jappati kesavā”ti. |
208.
| 229 “Tassa taṃ vacanaṃ sutvā, |
| rohiṇeyyassa kesavo; |
| Taramānarūpo vuṭṭhāsi, |
| bhātusokena aṭṭito. |
209.
| 230 Kiṃ nu ummattarūpova, |
| kevalaṃ dvārakaṃ imaṃ; |
| Saso sasoti lapasi, |
| kīdisaṃ sasamicchasi. |
210.
| 231 Sovaṇṇamayaṃ maṇimayaṃ, |
| Lohamayaṃ atha rūpiyamayaṃ; |
| Saṅkhasilāpavāḷamayaṃ, |
| Kārayissāmi te sasaṃ. |
211.
| 232 Santi aññepi sasakā, |
| araññavanagocarā; |
| Tepi te ānayissāmi, |
| kīdisaṃ sasamicchasī”ti. |
212.
| 233 “Nāhamete sase icche, |
| ye sasā pathavissitā; |
| Candato sasamicchāmi, |
| taṃ me ohara kesavā”ti. |
213.
| 234 “So nūna madhuraṃ ñāti, |
| jīvitaṃ vijahissasi; |
| Apatthiyaṃ patthayasi, |
| candato sasamicchasī”ti. |
214.
| 235 “Evañce kaṇha jānāsi, |
| yathaññamanusāsasi; |
| Kasmā pure mataṃ puttaṃ, |
| ajjāpi manusocasi. |
215.
| 236 Na yaṃ labbhā manussena, |
| amanussena vā pana; |
| Jāto me mā mari putto, |
| kuto labbhā alabbhiyaṃ. |
216.
| 237 Na mantā mūlabhesajjā, |
| osadhehi dhanena vā; |
| Sakkā ānayituṃ kaṇha, |
| yaṃ petamanusocasi. |
217.
| 238 Mahaddhanā mahābhogā, |
| raṭṭhavantopi khattiyā; |
| Pahūtadhanadhaññāse, |
| tepi no ajarāmarā. |
218.
| 239 Khattiyā brāhmaṇā vessā, |
| suddā caṇḍālapukkusā; |
| Ete caññe ca jātiyā, |
| tepi no ajarāmarā. |
219.
| 240 Ye mantaṃ parivattenti, |
| chaḷaṅgaṃ brahmacintitaṃ; |
| Ete caññe ca vijjāya, |
| tepi no ajarāmarā. |
220.
| 241 Isayo vāpi ye santā, |
| saññatattā tapassino; |
| Sarīraṃ tepi kālena, |
| vijahanti tapassino. |
221.
| 242 Bhāvitattā arahanto, |
| katakiccā anāsavā; |
| Nikkhipanti imaṃ dehaṃ, |
| puññapāpaparikkhayā”ti. |
222.
| 243 “Ādittaṃ vata maṃ santaṃ, |
| ghatasittaṃva pāvakaṃ; |
| Vārinā viya osiñcaṃ, |
| sabbaṃ nibbāpaye daraṃ. |
223.
| 244 Abbahī vata me sallaṃ, |
| sokaṃ hadayanissitaṃ; |
| Yo me sokaparetassa, |
| puttasokaṃ apānudi. |
224.
| 245 Svāhaṃ abbūḷhasallosmi, |
| sītibhūtosmi nibbuto; |
| Na socāmi na rodāmi, |
| tava sutvāna bhātika”. |
225.
| 246 Evaṃ karonti sappaññā, |
| ye honti anukampakā; |
| Nivattayanti sokamhā, |
| ghaṭo jeṭṭhaṃva bhātaraṃ. |
226.
| 247 Yassa etādisā honti, |
| amaccā paricārakā; |
| Subhāsitena anventi, |
| ghaṭo jeṭṭhaṃva bhātaranti. |
248 Kaṇhapetavatthu chaṭṭhaṃ.