-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.5 Maṭṭhakuṇḍalīpetavatthu
Ubbarivagga
Maṭṭhakuṇḍalīpetavatthu
186.
| 206 “Alaṅkato maṭṭhakuṇḍalī, |
| Māladhārī haricandanussado; |
| Bāhā paggayha kandasi, |
| Vanamajjhe kiṃ dukkhito tuvan”ti. |
187.
| 207 “Sovaṇṇamayo pabhassaro, |
| Uppanno rathapañjaro mama; |
| Tassa cakkayugaṃ na vindāmi, |
| Tena dukkhena jahāmi jīvitan”ti. |
188.
| 208 “Sovaṇṇamayaṃ maṇimayaṃ, |
| Lohitakamayaṃ atha rūpiyamayaṃ; |
| Ācikkha me bhaddamāṇava, |
| Cakkayugaṃ paṭipādayāmi te”ti. |
189.
| 209 So māṇavo tassa pāvadi, |
| “Candasūriyā ubhayettha dissare; |
| Sovaṇṇamayo ratho mama, |
| Tena cakkayugena sobhatī”ti. |
190.
| 210 “Bālo kho tvaṃ asi māṇava, |
| Yo tvaṃ patthayase apatthiyaṃ; |
| Maññāmi tuvaṃ marissasi, |
| Na hi tvaṃ lacchasi candasūriye”ti. |
191.
| 211 “Gamanāgamanampi dissati, |
| Vaṇṇadhātu ubhayattha vīthiyā; |
| Peto kālakato na dissati, |
| Ko nidha kandataṃ bālyataro”ti. |
192.
| 212 “Saccaṃ kho vadesi māṇava, |
| Ahameva kandataṃ bālyataro; |
| Candaṃ viya dārako rudaṃ, |
| Petaṃ kālakatābhipatthayinti. |
193.
| 213 Ādittaṃ vata maṃ santaṃ, |
| ghatasittaṃva pāvakaṃ; |
| Vārinā viya osiñcaṃ, |
| sabbaṃ nibbāpaye daraṃ. |
194.
| 214 Abbahī vata me sallaṃ, |
| sokaṃ hadayanissitaṃ; |
| Yo me sokaparetassa, |
| puttasokaṃ apānudi. |
195.
| 215 Svāhaṃ abbūḷhasallosmi, |
| sītibhūtosmi nibbuto; |
| Na socāmi na rodāmi, |
| tava sutvāna māṇavā”ti. |
196.
| 216 “Devatā nusi gandhabbo, |
| adu sakko purindado; |
| Ko vā tvaṃ kassa vā putto, |
| kathaṃ jānemu taṃ mayan”ti. |
197.
| 217 “Yañca kandasi yañca rodasi, |
| Puttaṃ āḷāhane sayaṃ dahitvā; |
| Svāhaṃ kusalaṃ karitvā kammaṃ, |
| Tidasānaṃ sahabyataṃ gato”ti. |
198.
| 218 “Appaṃ vā bahuṃ vā nāddasāma, |
| Dānaṃ dadantassa sake agāre; |
| Uposathakammaṃ vā tādisaṃ, |
| Kena kammena gatosi devalokan”ti. |
199.
| 219 “Ābādhikohaṃ dukkhito gilāno, |
| Āturarūpomhi sake nivesane; |
| Buddhaṃ vigatarajaṃ vitiṇṇakaṅkhaṃ, |
| Addakkhiṃ sugataṃ anomapaññaṃ. |
200.
| 220 Svāhaṃ muditamano pasannacitto, |
| Añjaliṃ akariṃ tathāgatassa; |
| Tāhaṃ kusalaṃ karitvāna kammaṃ, |
| Tidasānaṃ sahabyataṃ gato”ti. |
201.
| 221 “Acchariyaṃ vata abbhutaṃ vata, |
| Añjalikammassa ayamīdiso vipāko; |
| Ahampi muditamano pasannacitto, |
| Ajjeva buddhaṃ saraṇaṃ vajāmī”ti. |
202.
| 222 “Ajjeva buddhaṃ saraṇaṃ vajāhi, |
| Dhammañca saṃghañca pasannacitto; |
| Tatheva sikkhāya padāni pañca, |
| Akhaṇḍaphullāni samādiyassu. |
203.
| 223 Pāṇātipātā viramassu khippaṃ, |
| Loke adinnaṃ parivajjayassu; |
| Amajjapo mā ca musā bhaṇāhi, |
| Sakena dārena ca hohi tuṭṭho”ti. |
204.
| 224 “Atthakāmosi me yakkha, |
| hitakāmosi devate; |
| Karomi tuyhaṃ vacanaṃ, |
| tvaṃsi ācariyo mamāti. |
205.
| 225 Upemi saraṇaṃ buddhaṃ, |
| dhammañcāpi anuttaraṃ; |
| Saṃghañca naradevassa, |
| gacchāmi saraṇaṃ ahaṃ. |
206.
| 226 Pāṇātipātā viramāmi khippaṃ, |
| Loke adinnaṃ parivajjayāmi; |
| Amajjapo no ca musā bhaṇāmi, |
| Sakena dārena ca homi tuṭṭho”ti. |
227 Maṭṭhakuṇḍalīpetavatthu pañcamaṃ.