-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.4 Nandāpetivatthu
Ubbarivagga
Nandāpetivatthu
168.
| 187 “Kāḷī dubbaṇṇarūpāsi, |
| pharusā bhīrudassanā; |
| Piṅgalāsi kaḷārāsi, |
| na taṃ maññāmi mānusin”ti. |
169.
| 188 “Ahaṃ nandā nandisena, |
| bhariyā te pure ahuṃ; |
| Pāpakammaṃ karitvāna, |
| petalokaṃ ito gatā”ti. |
170.
| 189 “Kiṃ nu kāyena vācāya, |
| manasā dukkaṭaṃ kataṃ; |
| Kissa kammavipākena, |
| petalokaṃ ito gatā”ti. |
171.
| 190 “Caṇḍī ca pharusā cāsiṃ, |
| tayi cāpi agāravā; |
| Tāhaṃ duruttaṃ vatvāna, |
| petalokaṃ ito gatā”ti. |
172.
| 191 “Handuttarīyaṃ dadāmi te, |
| imaṃ dussaṃ nivāsaya; |
| Imaṃ dussaṃ nivāsetvā, |
| ehi nessāmi taṃ gharaṃ. |
173.
| 192 Vatthañca annapānañca, |
| lacchasi tvaṃ gharaṃ gatā; |
| Putte ca te passissasi, |
| suṇisāyo ca dakkhasī”ti. |
174.
| 193 “Hatthena hatthe te dinnaṃ, |
| na mayhaṃ upakappati; |
| Bhikkhū ca sīlasampanne, |
| vītarāge bahussute. |
175.
| 194 Tappehi annapānena, |
| mama dakkhiṇamādisa; |
| Tadāhaṃ sukhitā hessaṃ, |
| sabbakāmasamiddhinī”ti. |
176.
| 195 Sādhūti so paṭissutvā, |
| dānaṃ vipulamākiri; |
| Annaṃ pānaṃ khādanīyaṃ, |
| vatthasenāsanāni ca; |
| Chattaṃ gandhañca mālañca, |
| vividhā ca upāhanā. |
177.
| 196 Bhikkhū ca sīlasampanne, |
| vītarāge bahussute; |
| Tappetvā annapānena, |
| tassā dakkhiṇamādisī. |
178.
| 197 Samanantarānuddiṭṭhe, |
| vipāko udapajjatha; |
| Bhojanacchādanapānīyaṃ, |
| dakkhiṇāya idaṃ phalaṃ. |
179.
| 198 Tato suddhā sucivasanā, |
| kāsikuttamadhārinī; |
| Vicittavatthābharaṇā, |
| sāmikaṃ upasaṅkami. |
180.
| 199 “Abhikkantena vaṇṇena, |
| yā tvaṃ tiṭṭhasi devate; |
| Obhāsentī disā sabbā, |
| osadhī viya tārakā. |
181.
| 200 Kena tetādiso vaṇṇo, |
| kena te idha mijjhati; |
| Uppajjanti ca te bhogā, |
| ye keci manaso piyā. |
182.
| 201 Pucchāmi taṃ devi mahānubhāve, |
| Manussabhūtā kimakāsi puññaṃ; |
| Kenāsi evaṃ jalitānubhāvā, |
| Vaṇṇo ca te sabbadisā pabhāsatī”ti. |
183.
| 202 “Ahaṃ nandā nandisena, |
| bhariyā te pure ahuṃ; |
| Pāpakammaṃ karitvāna, |
| petalokaṃ ito gatā. |
184.
| 203 Tava dinnena dānena, |
| modāmi akutobhayā; |
| Ciraṃ jīva gahapati, |
| saha sabbehi ñātibhi; |
| Asokaṃ virajaṃ khemaṃ, |
| āvāsaṃ vasavattinaṃ. |
185.
| 204 Idha dhammaṃ caritvāna, |
| Dānaṃ datvā gahapati; |
| Vineyya maccheramalaṃ samūlaṃ, |
| Anindito saggamupehi ṭhānan”ti. |
205 Nandāpetivatthu catutthaṃ.