-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.3 Mattāpetivatthu
Ubbarivagga
Mattāpetivatthu
134.
| 152 “Naggā dubbaṇṇarūpāsi, |
| kisā dhamanisanthatā; |
| Upphāsulike kisike, |
| kā nu tvaṃ idha tiṭṭhasī”ti. |
135.
| 153 “Ahaṃ mattā tuvaṃ tissā, |
| sapattī te pure ahuṃ; |
| Pāpakammaṃ karitvāna, |
| petalokaṃ ito gatā”ti. |
136.
| 154 “Kiṃ nu kāyena vācāya, |
| manasā dukkaṭaṃ kataṃ; |
| Kissa kammavipākena, |
| petalokaṃ ito gatā”ti. |
137.
| 155 “Caṇḍī ca pharusā cāsiṃ, |
| issukī maccharī saṭhā; |
| Tāhaṃ duruttaṃ vatvāna, |
| petalokaṃ ito gatā”ti. |
138.
| 156 “Sabbaṃ ahampi jānāmi, |
| yathā tvaṃ caṇḍikā ahu; |
| Aññañca kho taṃ pucchāmi, |
| kenāsi paṃsukunthitā”ti. |
139.
| 157 “Sīsaṃnhātā tuvaṃ āsi, |
| sucivatthā alaṅkatā; |
| Ahañca kho adhimattaṃ, |
| samalaṅkatatarā tayā. |
140.
| 158 Tassā me pekkhamānāya, |
| sāmikena samantayi; |
| Tato me issā vipulā, |
| kodho me samajāyatha. |
141.
| 159 Tato paṃsuṃ gahetvāna, |
| paṃsunā taṃ hi okiriṃ; |
| Tassa kammavipākena, |
| tenamhi paṃsukunthitā”ti. |
142.
| 160 “Sabbaṃ ahampi jānāmi, |
| paṃsunā maṃ tvamokiri; |
| Aññañca kho taṃ pucchāmi, |
| kena khajjasi kacchuyā”ti. |
143.
| 161 “Bhesajjahārī ubhayo, |
| vanantaṃ agamimhase; |
| Tvañca bhesajjamāhari, |
| ahañca kapikacchuno. |
144.
| 162 Tassā tyājānamānāya, |
| seyyaṃ tyāhaṃ samokiriṃ; |
| Tassa kammavipākena, |
| tena khajjāmi kacchuyā”ti. |
145.
| 163 “Sabbaṃ ahampi jānāmi, |
| seyyaṃ me tvaṃ samokiri; |
| Aññañca kho taṃ pucchāmi, |
| kenāsi naggiyā tuvan”ti. |
146.
| 164 “Sahāyānaṃ samayo āsi, |
| ñātīnaṃ samitī ahu; |
| Tvañca āmantitā āsi, |
| sasāminī no ca kho ahaṃ. |
147.
| 165 Tassā tyājānamānāya, |
| dussaṃ tyāhaṃ apānudiṃ; |
| Tassa kammavipākena, |
| tenamhi naggiyā ahan”ti. |
148.
| 166 “Sabbaṃ ahampi jānāmi, |
| dussaṃ me tvaṃ apānudi; |
| Aññañca kho taṃ pucchāmi, |
| kenāsi gūthagandhinī”ti. |
149.
| 167 “Tava gandhañca mālañca, |
| paccagghañca vilepanaṃ; |
| Gūthakūpe atāresiṃ, |
| taṃ pāpaṃ pakataṃ mayā; |
| Tassa kammavipākena, |
| tenamhi gūthagandhinī”ti. |
150.
| 168 “Sabbaṃ ahampi jānāmi, |
| taṃ pāpaṃ pakataṃ tayā; |
| Aññañca kho taṃ pucchāmi, |
| kenāsi duggatā tuvan”ti. |
151.
| 169 “Ubhinnaṃ samakaṃ āsi, |
| yaṃ gehe vijjate dhanaṃ; |
| Santesu deyyadhammesu, |
| dīpaṃ nākāsimattano; |
| Tassa kammavipākena, |
| tenamhi duggatā ahaṃ. |
152.
| 170 Tadeva maṃ tvaṃ avaca, |
| ‘pāpakammaṃ nisevasi; |
| Na hi pāpehi kammehi, |
| sulabhā hoti suggatī’”ti. |
153.
| 171 “Vāmato maṃ tvaṃ paccesi, |
| athopi maṃ usūyasi; |
| Passa pāpānaṃ kammānaṃ, |
| vipāko hoti yādiso. |
154.
| 172 Te gharā tā ca dāsiyo, |
| tānevābharaṇānime; |
| Te aññe paricārenti, |
| na bhogā honti sassatā. |
155.
| 173 Idāni bhūtassa pitā, |
| āpaṇā gehamehiti; |
| Appeva te dade kiñci, |
| mā su tāva ito agā”ti. |
156.
| 174 “Naggā dubbaṇṇarūpāmhi, |
| kisā dhamanisanthatā; |
| Kopīnametaṃ itthīnaṃ, |
| mā maṃ bhūtapitāddasā”ti. |
157.
| 175 “Handa kiṃ vā tyāhaṃ dammi, |
| Kiṃ vā tedha karomahaṃ; |
| Yena tvaṃ sukhitā assa, |
| Sabbakāmasamiddhinī”ti. |
158.
| 176 “Cattāro bhikkhū saṃghato, |
| cattāro pana puggale; |
| Aṭṭha bhikkhū bhojayitvā, |
| mama dakkhiṇamādisa; |
| Tadāhaṃ sukhitā hessaṃ, |
| sabbakāmasamiddhinī”ti. |
159.
| 177 Sādhūti sā paṭissutvā, |
| bhojayitvāṭṭha bhikkhavo; |
| Vatthehacchādayitvāna, |
| tassā dakkhiṇamādisī. |
160.
| 178 Samanantarānuddiṭṭhe, |
| vipāko udapajjatha; |
| Bhojanacchādanapānīyaṃ, |
| dakkhiṇāya idaṃ phalaṃ. |
161.
| 179 Tato suddhā sucivasanā, |
| kāsikuttamadhārinī; |
| Vicittavatthābharaṇā, |
| sapattiṃ upasaṅkami. |
162.
| 180 “Abhikkantena vaṇṇena, |
| yā tvaṃ tiṭṭhasi devate; |
| Obhāsentī disā sabbā, |
| osadhī viya tārakā. |
163.
| 181 Kena tetādiso vaṇṇo, |
| kena te idha mijjhati; |
| Uppajjanti ca te bhogā, |
| ye keci manaso piyā. |
164.
| 182 Pucchāmi taṃ devi mahānubhāve, |
| Manussabhūtā kimakāsi puññaṃ; |
| Kenāsi evaṃ jalitānubhāvā, |
| Vaṇṇo ca te sabbadisā pabhāsatī”ti. |
165.
| 183 “Ahaṃ mattā tuvaṃ tissā, |
| sapattī te pure ahuṃ; |
| Pāpakammaṃ karitvāna, |
| petalokaṃ ito gatā. |
166.
| 184 Tava dinnena dānena, |
| modāmi akutobhayā; |
| Ciraṃ jīvāhi bhagini, |
| saha sabbehi ñātibhi; |
| Asokaṃ virajaṃ ṭhānaṃ, |
| āvāsaṃ vasavattinaṃ. |
167.
| 185 Idha dhammaṃ caritvāna, |
| Dānaṃ datvāna sobhane; |
| Vineyya maccheramalaṃ samūlaṃ, |
| Aninditā saggamupehi ṭhānan”ti. |
186 Mattāpetivatthu tatiyaṃ.