-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.2 Sāriputtattheramātupetivatthu
Ubbarivagga
Sāriputtattheramātupetivatthu
116.
| 133 “Naggā dubbaṇṇarūpāsi, |
| kisā dhamanisanthatā; |
| Upphāsulike kisike, |
| kā nu tvaṃ idha tiṭṭhasi”. |
117.
| 134 “Ahaṃ te sakiyā mātā, |
| pubbe aññāsu jātīsu; |
| Upapannā pettivisayaṃ, |
| khuppipāsasamappitā. |
118.
| 135 Chaḍḍitaṃ khipitaṃ kheḷaṃ, |
| siṅghāṇikaṃ silesumaṃ; |
| Vasañca ḍayhamānānaṃ, |
| vijātānañca lohitaṃ. |
119.
| 136 Vaṇikānañca yaṃ ghāna- |
| sīsacchinnāna lohitaṃ; |
| Khudāparetā bhuñjāmi, |
| itthipurisanissitaṃ. |
120.
| 137 Pubbalohitaṃ bhakkhāmi, |
| pasūnaṃ mānusāna ca; |
| Aleṇā anagārā ca, |
| nīlamañcaparāyaṇā. |
121.
| 138 Dehi puttaka me dānaṃ, |
| datvā anvādisāhi me; |
| Appeva nāma mucceyyaṃ, |
| pubbalohitabhojanā”ti. |
122.
| 139 Mātuyā vacanaṃ sutvā, |
| upatissonukampako; |
| Āmantayi moggallānaṃ, |
| anuruddhañca kappinaṃ. |
123.
| 140 Catasso kuṭiyo katvā, |
| saṃghe cātuddise adā; |
| Kuṭiyo annapānañca, |
| mātu dakkhiṇamādisī. |
124.
| 141 Samanantarānuddiṭṭhe, |
| vipāko udapajjatha; |
| Bhojanaṃ pānīyaṃ vatthaṃ, |
| dakkhiṇāya idaṃ phalaṃ. |
125.
| 142 Tato suddhā sucivasanā, |
| kāsikuttamadhārinī; |
| Vicittavatthābharaṇā, |
| kolitaṃ upasaṅkami. |
126.
| 143 “Abhikkantena vaṇṇena, |
| yā tvaṃ tiṭṭhasi devate; |
| Obhāsentī disā sabbā, |
| osadhī viya tārakā. |
127.
| 144 Kena tetādiso vaṇṇo, |
| kena te idha mijjhati; |
| Uppajjanti ca te bhogā, |
| ye keci manaso piyā. |
128.
| 145 Pucchāmi taṃ devi mahānubhāve, |
| Manussabhūtā kimakāsi puññaṃ; |
| Kenāsi evaṃ jalitānubhāvā, |
| Vaṇṇo ca te sabbadisā pabhāsatī”ti. |
129.
| 146 “Sāriputtassāhaṃ mātā, |
| pubbe aññāsu jātīsu; |
| Upapannā pettivisayaṃ, |
| khuppipāsasamappitā. |
130.
| 147 Chaḍḍitaṃ khipitaṃ kheḷaṃ, |
| siṅghāṇikaṃ silesumaṃ; |
| Vasañca ḍayhamānānaṃ, |
| vijātānañca lohitaṃ. |
131.
| 148 Vaṇikānañca yaṃ ghāna- |
| sīsacchinnāna lohitaṃ; |
| Khudāparetā bhuñjāmi, |
| itthipurisanissitaṃ. |
132.
| 149 Pubbalohitaṃ bhakkhissaṃ, |
| pasūnaṃ mānusāna ca; |
| Aleṇā anagārā ca, |
| nīlamañcaparāyaṇā. |
133.
| 150 Sāriputtassa dānena, |
| modāmi akutobhayā; |
| Muniṃ kāruṇikaṃ loke, |
| bhante vanditumāgatā”ti. |
151 Sāriputtattherassa mātupetivatthu dutiyaṃ.