-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.1 Saṃsāramocakapetivatthu
Ubbarivagga
Saṃsāramocakapetivatthu
95.
| 111 “Naggā dubbaṇṇarūpāsi, |
| kisā dhamanisanthatā; |
| Upphāsulike kisike, |
| kā nu tvaṃ idha tiṭṭhasī”ti. |
96.
| 112 “Ahaṃ bhadante petīmhi, |
| duggatā yamalokikā; |
| Pāpakammaṃ karitvāna, |
| petalokaṃ ito gatā”ti. |
97.
| 113 “Kiṃ nu kāyena vācāya, |
| manasā dukkaṭaṃ kataṃ; |
| Kissa kammavipākena, |
| petalokaṃ ito gatā”ti. |
98.
| 114 “Anukampakā mayhaṃ nāhesuṃ bhante, |
| Pitā ca mātā athavāpi ñātakā; |
| Ye maṃ niyojeyyuṃ dadāhi dānaṃ, |
| Pasannacittā samaṇabrāhmaṇānaṃ. |
99.
| 115 Ito ahaṃ vassasatāni pañca, |
| Yaṃ evarūpā vicarāmi naggā; |
| Khudāya taṇhāya ca khajjamānā, |
| Pāpassa kammassa phalaṃ mamedaṃ. |
100.
| 116 Vandāmi taṃ ayya pasannacittā, |
| Anukampa maṃ vīra mahānubhāva; |
| Datvā ca me ādisa yaṃ hi kiñci, |
| Mocehi maṃ duggatiyā bhadante”ti. |
101.
| 117 Sādhūti so paṭissutvā, |
| sāriputtonukampako; |
| Bhikkhūnaṃ ālopaṃ datvā, |
| pāṇimattañca coḷakaṃ; |
| Thālakassa ca pānīyaṃ, |
| tassā dakkhiṇamādisi. |
102.
| 118 Samanantarānuddiṭṭhe, |
| vipāko udapajjatha; |
| Bhojanacchādanapānīyaṃ, |
| dakkhiṇāya idaṃ phalaṃ. |
103.
| 119 Tato suddhā sucivasanā, |
| kāsikuttamadhārinī; |
| Vicittavatthābharaṇā, |
| sāriputtaṃ upasaṅkami. |
104.
| 120 “Abhikkantena vaṇṇena, |
| yā tvaṃ tiṭṭhasi devate; |
| Obhāsentī disā sabbā, |
| osadhī viya tārakā. |
105.
| 121 Kena te tādiso vaṇṇo, |
| kena te idha mijjhati; |
| Uppajjanti ca te bhogā, |
| ye keci manaso piyā. |
106.
| 122 Pucchāmi taṃ devi mahānubhāve, |
| Manussabhūtā kimakāsi puññaṃ; |
| Kenāsi evaṃ jalitānubhāvā, |
| Vaṇṇo ca te sabbadisā pabhāsatī”ti. |
107.
| 123 “Uppaṇḍukiṃ kisaṃ chātaṃ, |
| naggaṃ sampatitacchaviṃ; |
| Muni kāruṇiko loke, |
| taṃ maṃ addakkhi duggataṃ. |
108.
| 124 Bhikkhūnaṃ ālopaṃ datvā, |
| pāṇimattañca coḷakaṃ; |
| Thālakassa ca pānīyaṃ, |
| mama dakkhiṇamādisi. |
109.
| 125 Ālopassa phalaṃ passa, |
| bhattaṃ vassasataṃ dasa; |
| Bhuñjāmi kāmakāminī, |
| anekarasabyañjanaṃ. |
110.
| 126 Pāṇimattassa coḷassa, |
| vipākaṃ passa yādisaṃ; |
| Yāvatā nandarājassa, |
| vijitasmiṃ paṭicchadā. |
111.
| 127 Tato bahutarā bhante, |
| vatthānacchādanāni me; |
| Koseyyakambalīyāni, |
| khomakappāsikāni ca. |
112.
| 128 Vipulā ca mahagghā ca, |
| tepākāsevalambare; |
| Sāhaṃ taṃ paridahāmi, |
| yaṃ yaṃ hi manaso piyaṃ. |
113.
| 129 Thālakassa ca pānīyaṃ, |
| vipākaṃ passa yādisaṃ; |
| Gambhīrā caturassā ca, |
| pokkharañño sunimmitā. |
114.
| 130 Setodakā suppatitthā, |
| sītā appaṭigandhiyā; |
| Padumuppalasañchannā, |
| vārikiñjakkhapūritā. |
115.
| 131 Sāhaṃ ramāmi kīḷāmi, |
| modāmi akutobhayā; |
| Muniṃ kāruṇikaṃ loke, |
| bhante vanditumāgatā”ti. |
132 Saṃsāramocakapetivatthu paṭhamaṃ.