-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.10 Uttaramātupetivatthu
Ubbarivagga
Uttaramātupetivatthu
331.
| 357 Divāvihāragataṃ bhikkhuṃ, |
| gaṅgātīre nisinnakaṃ; |
| Taṃ petī upasaṅkamma, |
| dubbaṇṇā bhīrudassanā. |
332.
| 358 Kesā cassā atidīghā, |
| yāvabhūmāvalambare; |
| Kesehi sā paṭicchannā, |
| samaṇaṃ etadabravi. |
333.
| 359 “Pañcapaṇṇāsavassāni, |
| yato kālaṅkatā ahaṃ; |
| Nābhijānāmi bhuttaṃ vā, |
| pītaṃ vā pana pāniyaṃ; |
| Dehi tvaṃ pāniyaṃ bhante, |
| tasitā pāniyāya me”ti. |
334.
| 360 “Ayaṃ sītodikā gaṅgā, |
| himavantato sandati; |
| Piva etto gahetvāna, |
| kiṃ maṃ yācasi pāniyan”ti. |
335.
| 361 “Sacāhaṃ bhante gaṅgāya, |
| sayaṃ gaṇhāmi pāniyaṃ; |
| Lohitaṃ me parivattati, |
| tasmā yācāmi pāniyan”ti. |
336.
| 362 “Kiṃ nu kāyena vācāya, |
| manasā dukkaṭaṃ kataṃ; |
| Kissa kammavipākena, |
| gaṅgā te hoti lohitan”ti. |
337.
| 363 “Putto me uttaro nāma, |
| saddho āsi upāsako; |
| So ca mayhaṃ akāmāya, |
| samaṇānaṃ pavecchati. |
338.
| 364 Cīvaraṃ piṇḍapātañca, |
| paccayaṃ sayanāsanaṃ; |
| Tamahaṃ paribhāsāmi, |
| maccherena upaddutā. |
339.
| 365 Yaṃ tvaṃ mayhaṃ akāmāya, |
| samaṇānaṃ pavecchasi; |
| Cīvaraṃ piṇḍapātañca, |
| paccayaṃ sayanāsanaṃ. |
340.
| 366 Etaṃ te paralokasmiṃ, |
| lohitaṃ hotu uttara; |
| Tassa kammassa vipākena, |
| gaṅgā me hoti lohitan”ti. |
367 Uttaramātupetivatthu dasamaṃ.