-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.11 Suttapetavatthu
Ubbarivagga
Suttapetavatthu
341.
| 368 “Ahaṃ pure pabbajitassa bhikkhuno, |
| Suttaṃ adāsiṃ upasaṅkamma yācitā; |
| Tassa vipāko vipulaphalūpalabbhati, |
| Bahukā ca me uppajjare vatthakoṭiyo. |
342.
| 369 Pupphābhikiṇṇaṃ ramitaṃ vimānaṃ, |
| Anekacittaṃ naranārisevitaṃ; |
| Sāhaṃ bhuñjāmi ca pārupāmi ca, |
| Pahūtavittā na ca tāva khīyati. |
343.
| 370 Tasseva kammassa vipākamanvayā, |
| Sukhañca sātañca idhūpalabbhati; |
| Sāhaṃ gantvā punadeva mānusaṃ, |
| Kāhāmi puññāni nayayyaputta man”ti. |
344.
| 371 “Satta tuvaṃ vassasatā idhāgatā, |
| Jiṇṇā ca vuḍḍhā ca tahiṃ bhavissasi; |
| Sabbeva te kālakatā ca ñātakā, |
| Kiṃ tattha gantvāna ito karissasī”ti. |
345.
| 372 “Satteva vassāni idhāgatāya me, |
| Dibbañca sukhañca samappitāya; |
| Sāhaṃ gantvāna punadeva mānusaṃ, |
| Kāhāmi puññāni nayayyaputta man”ti. |
346.
| 373 So taṃ gahetvāna pasayha bāhāyaṃ, |
| Paccānayitvāna theriṃ sudubbalaṃ; |
| “Vajjesi aññampi janaṃ idhāgataṃ, |
| ‘Karotha puññāni sukhūpalabbhati’. |
347.
| 374 Diṭṭhā mayā akatena sādhunā, |
| Petā vihaññanti tatheva manussā; |
| Kammañca katvā sukhavedanīyaṃ, |
| Devā manussā ca sukhe ṭhitā pajā”ti. |
375 Suttapetavatthu ekādasamaṃ.