-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.12 Kaṇṇamuṇḍapetivatthu
Ubbarivagga
Kaṇṇamuṇḍapetivatthu
348.
| 376 “Soṇṇasopānaphalakā, |
| soṇṇavālukasanthatā; |
| Tattha sogandhiyā vaggū, |
| sucigandhā manoramā. |
349.
| 377 Nānārukkhehi sañchannā, |
| nānāgandhasameritā; |
| Nānāpadumasañchannā, |
| puṇḍarīkasamotatā. |
350.
| 378 Surabhiṃ sampavāyanti, |
| manuññā māluteritā; |
| Haṃsakoñcābhirudā ca, |
| cakkavakkābhikūjitā. |
351.
| 379 Nānādijagaṇākiṇṇā, |
| nānāsaragaṇāyutā; |
| Nānāphaladharā rukkhā, |
| nānāpupphadharā vanā. |
352.
| 380 Na manussesu īdisaṃ, |
| nagaraṃ yādisaṃ idaṃ; |
| Pāsādā bahukā tuyhaṃ, |
| sovaṇṇarūpiyāmayā; |
| Daddallamānā ābhenti, |
| samantā caturo disā. |
353.
| 381 Pañca dāsisatā tuyhaṃ, |
| yā temā paricārikā; |
| Tā kambukāyūradharā, |
| kañcanāveḷabhūsitā. |
354.
| 382 Pallaṅkā bahukā tuyhaṃ, |
| sovaṇṇarūpiyāmayā; |
| Kadalimigasañchannā, |
| sajjā gonakasanthatā. |
355.
| 383 Yattha tvaṃ vāsūpagatā, |
| sabbakāmasamiddhinī; |
| Sampattāyaḍḍharattāya, |
| tato uṭṭhāya gacchasi. |
356.
| 384 Uyyānabhūmiṃ gantvāna, |
| pokkharaññā samantato; |
| Tassā tīre tuvaṃ ṭhāsi, |
| harite saddale subhe. |
357.
| 385 Tato te kaṇṇamuṇḍo sunakho, |
| Aṅgamaṅgāni khādati; |
| Yadā ca khāyitā āsi, |
| Aṭṭhisaṅkhalikā katā; |
| Ogāhasi pokkharaṇiṃ, |
| Hoti kāyo yathā pure. |
358.
| 386 Tato tvaṃ aṅgapaccaṅgī, |
| sucāru piyadassanā; |
| Vatthena pārupitvāna, |
| āyāsi mama santikaṃ. |
359.
| 387 Kiṃ nu kāyena vācāya, |
| manasā dukkaṭaṃ kataṃ; |
| Kissa kammavipākena, |
| kaṇṇamuṇḍo sunakho tava; |
| Aṅgamaṅgāni khādatī”ti. |
360.
| 388 “Kimilāyaṃ gahapati, |
| saddho āsi upāsako; |
| Tassāhaṃ bhariyā āsiṃ, |
| dussīlā aticārinī. |
361.
| 389 So maṃ aticaramānāya, |
| sāmiko etadabravi; |
| ‘Netaṃ channaṃ patirūpaṃ, |
| yaṃ tvaṃ aticarāsi maṃ’. |
362.
| 390 Sāhaṃ ghorañca sapathaṃ, |
| musāvādañca bhāsisaṃ; |
| ‘Nāhaṃ taṃ aticarāmi, |
| kāyena uda cetasā. |
363.
| 391 Sacāhaṃ taṃ aticarāmi, |
| kāyena uda cetasā; |
| Kaṇṇamuṇḍoyaṃ sunakho, |
| aṅgamaṅgāni khādatu’. |
364.
| 392 Tassa kammassa vipākaṃ, |
| musāvādassa cūbhayaṃ; |
| Satteva vassasatāni, |
| anubhūtaṃ yato hi me; |
| Kaṇṇamuṇḍo ca sunakho, |
| aṅgamaṅgāni khādati. |
365.
| 393 Tvañca deva bahukāro, |
| atthāya me idhāgato; |
| Sumuttāhaṃ kaṇṇamuṇḍassa, |
| asokā akutobhayā. |
366.
| 394 Tāhaṃ deva namassāmi, |
| yācāmi pañjalīkatā; |
| Bhuñja amānuse kāme, |
| rama deva mayā sahā”ti. |
367.
| 395 “Bhuttā amānusā kāmā, |
| ramitomhi tayā saha; |
| Tāhaṃ subhage yācāmi, |
| khippaṃ paṭinayāhi man”ti. |
396 Kaṇṇamuṇḍapetivatthu dvādasamaṃ.