-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.13 Ubbaripetavatthu
Ubbarivagga
Ubbaripetavatthu
368.
| 397 Ahu rājā brahmadatto, |
| pañcālānaṃ rathesabho; |
| Ahorattānamaccayā, |
| rājā kālamakrubbatha. |
369.
| 398 Tassa āḷāhanaṃ gantvā, |
| bhariyā kandati ubbarī; |
| Brahmadattaṃ apassantī, |
| brahmadattāti kandati. |
370.
| 399 Isi ca tattha āgacchi, |
| sampannacaraṇo muni; |
| So ca tattha apucchittha, |
| ye tattha susamāgatā. |
371.
| 400 “Kassa idaṃ āḷāhanaṃ, |
| nānāgandhasameritaṃ; |
| Kassāyaṃ kandati bhariyā, |
| ito dūragataṃ patiṃ; |
| Brahmadattaṃ apassantī, |
| ‘brahmadattā’ti kandati”. |
372.
| 401 Te ca tattha viyākaṃsu, |
| ye tattha susamāgatā; |
| “Brahmadattassa bhadante, |
| brahmadattassa mārisa. |
373.
| 402 Tassa idaṃ āḷāhanaṃ, |
| nānāgandhasameritaṃ; |
| Tassāyaṃ kandati bhariyā, |
| ito dūragataṃ patiṃ; |
| Brahmadattaṃ apassantī, |
| ‘brahmadattā’ti kandati”. |
374.
| 403 “Chaḷāsītisahassāni, |
| brahmadattassanāmakā; |
| Imasmiṃ āḷāhane daḍḍhā, |
| tesaṃ kamanusocasī”ti. |
375.
| 404 “Yo rājā cūḷanīputto, |
| pañcālānaṃ rathesabho; |
| Taṃ bhante anusocāmi, |
| bhattāraṃ sabbakāmadan”ti. |
376.
| 405 “Sabbe vāhesuṃ rājāno, |
| brahmadattassanāmakā; |
| Sabbeva cūḷanīputtā, |
| pañcālānaṃ rathesabhā. |
377.
| 406 Sabbesaṃ anupubbena, |
| mahesittamakārayi; |
| Kasmā purimake hitvā, |
| pacchimaṃ anusocasī”ti. |
378.
| 407 “Ātume itthibhūtāya, |
| dīgharattāya mārisa; |
| Yassā me itthibhūtāya, |
| saṃsāre bahubhāsasī”ti. |
379.
| 408 “Ahu itthī ahu puriso, |
| pasuyonimpi āgamā; |
| Evametaṃ atītānaṃ, |
| pariyanto na dissatī”ti. |
380.
| 409 “Ādittaṃ vata maṃ santaṃ, |
| ghatasittaṃva pāvakaṃ; |
| Vārinā viya osiñcaṃ, |
| sabbaṃ nibbāpaye daraṃ. |
381.
| 410 Abbahī vata me sallaṃ, |
| sokaṃ hadayanissitaṃ; |
| Yo me sokaparetāya, |
| patisokaṃ apānudi. |
382.
| 411 Sāhaṃ abbūḷhasallāsmi, |
| sītibhūtāsmi nibbutā; |
| Na socāmi na rodāmi, |
| tava sutvā mahāmunī”ti. |
383.
| 412 Tassa taṃ vacanaṃ sutvā, |
| samaṇassa subhāsitaṃ; |
| Pattacīvaramādāya, |
| pabbaji anagāriyaṃ. |
384.
| 413 Sā ca pabbajitā santā, |
| agārasmā anagāriyaṃ; |
| Mettacittaṃ abhāvesi, |
| brahmalokūpapattiyā. |
385.
| 414 Gāmā gāmaṃ vicarantī, |
| nigame rājadhāniyo; |
| Uruvelā nāma so gāmo, |
| yattha kālamakrubbatha. |
386.
| 415 Mettacittaṃ ābhāvetvā, |
| brahmalokūpapattiyā; |
| Itthicittaṃ virājetvā, |
| brahmalokūpagā ahūti. |
416 Ubbaripetavatthu terasamaṃ.
417 Ubbarivaggo dutiyo.
418 Tassuddānaṃ
| 419 Mocakaṃ mātā mattā ca, |
| Nandā kuṇḍalīnā ghaṭo; |
| Dve seṭṭhī tunnavāyo ca, |
| Uttara suttakaṇṇa ubbarīti. |