-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.9 Mahāpesakārapetivatthu
Uragavagga
Mahāpesakārapetivatthu
54.
| 63 “Gūthañca muttaṃ ruhirañca pubbaṃ, |
| Paribhuñjati kissa ayaṃ vipāko; |
| Ayaṃ nu kiṃ kammamakāsi nārī, |
| Yā sabbadā lohitapubbabhakkhā. |
55.
| 64 Navāni vatthāni subhāni ceva, |
| Mudūni suddhāni ca lomasāni; |
| Dinnānimissā kitakā bhavanti, |
| Ayaṃ nu kiṃ kammamakāsi nārī”ti. |
56.
| 65 “Bhariyā mamesā ahū bhadante, |
| Adāyikā maccharinī kadariyā; |
| Sā maṃ dadantaṃ samaṇabrāhmaṇānaṃ, |
| Akkosati ca paribhāsati ca. |
57.
| 66 ‘Gūthañca muttaṃ ruhirañca pubbaṃ, |
| Paribhuñja tvaṃ asuciṃ sabbakālaṃ; |
| Etaṃ te paralokasmiṃ hotu, |
| Vatthā ca te kitakasamā bhavantu’; |
| Etādisaṃ duccaritaṃ caritvā, |
| Idhāgatā cirarattāya khādatī”ti. |
67 Mahāpesakārapetivatthu navamaṃ.