-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.8 Goṇapetavatthu
Uragavagga
Goṇapetavatthu
46.
| 54 “Kiṃ nu ummattarūpova, |
| lāyitvā haritaṃ tiṇaṃ; |
| Khāda khādāti lapasi, |
| gatasattaṃ jaraggavaṃ. |
47.
| 55 Na hi annena pānena, |
| mato goṇo samuṭṭhahe; |
| Tvaṃsi bālo ca dummedho, |
| yathā taññova dummatī”ti. |
48.
| 56 “Ime pādā idaṃ sīsaṃ, |
| ayaṃ kāyo savāladhi; |
| Nettā tatheva tiṭṭhanti, |
| ayaṃ goṇo samuṭṭhahe. |
49.
| 57 Nāyyakassa hatthapādā, |
| kāyo sīsañca dissati; |
| Rudaṃ mattikathūpasmiṃ, |
| nanu tvaññeva dummatī”ti. |
50.
| 58 “Ādittaṃ vata maṃ santaṃ, |
| ghatasittaṃva pāvakaṃ; |
| Vārinā viya osiñcaṃ, |
| sabbaṃ nibbāpaye daraṃ. |
51.
| 59 Abbahī vata me sallaṃ, |
| sokaṃ hadayanissitaṃ; |
| Yo me sokaparetassa, |
| pitusokaṃ apānudi. |
52.
| 60 Svāhaṃ abbūḷhasallosmi, |
| sītibhūtosmi nibbuto; |
| Na socāmi na rodāmi, |
| tava sutvāna māṇava”. |
53.
| 61 Evaṃ karonti sappaññā, |
| ye honti anukampakā; |
| Vinivattayanti sokamhā, |
| sujāto pitaraṃ yathāti. |
62 Goṇapetavatthu aṭṭhamaṃ.