-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.7 Sattaputtakhādapetivatthu
Uragavagga
Sattaputtakhādapetivatthu
35.
| 42 “Naggā dubbaṇṇarūpāsi, |
| duggandhā pūti vāyasi; |
| Makkhikāhi parikiṇṇā, |
| kā nu tvaṃ idha tiṭṭhasī”ti. |
36.
| 43 “Ahaṃ bhadante petīmhi, |
| duggatā yamalokikā; |
| Pāpakammaṃ karitvāna, |
| petalokaṃ ito gatā. |
37.
| 44 Kālena satta puttāni, |
| sāyaṃ satta punāpare; |
| Vijāyitvāna khādāmi, |
| tepi nā honti me alaṃ. |
38.
| 45 Pariḍayhati dhūmāyati, |
| khudāya hadayaṃ mama; |
| Nibbutiṃ nādhigacchāmi, |
| aggidaḍḍhāva ātape”ti. |
39.
| 46 “Kiṃ nu kāyena vācāya, |
| manasā dukkaṭaṃ kataṃ; |
| Kissa kammavipākena, |
| puttamaṃsāni khādasī”ti. |
40.
| 47 “Ahū mayhaṃ duve puttā, |
| ubho sampattayobbanā; |
| Sāhaṃ puttabalūpetā, |
| sāmikaṃ atimaññisaṃ. |
41.
| 48 Tato me sāmiko kuddho, |
| sapatiṃ mayhamānayi; |
| Sā ca gabbhaṃ alabhittha, |
| tassā pāpaṃ acetayiṃ. |
42.
| 49 Sāhaṃ paduṭṭhamanasā, |
| akariṃ gabbhapātanaṃ; |
| Tassā temāsiko gabbho, |
| pūtilohitako pati. |
43.
| 50 Tadassā mātā kupitā, |
| mayhaṃ ñātī samānayi; |
| Sapathañca maṃ kāresi, |
| paribhāsāpayī ca maṃ. |
44.
| 51 Sāhaṃ ghorañca sapathaṃ, |
| musāvādaṃ abhāsisaṃ; |
| ‘Puttamaṃsāni khādāmi, |
| sace taṃ pakataṃ mayā’. |
45.
| 52 Tassa kammassa vipākena, |
| musāvādassa cūbhayaṃ; |
| Puttamaṃsāni khādāmi, |
| pubbalohitamakkhitā”ti. |
53 Sattaputtakhādapetivatthu sattamaṃ.