-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.10 Khallāṭiyapetivatthu
Uragavagga
Khallāṭiyapetivatthu
58.
| 68 “Kā nu antovimānasmiṃ, |
| tiṭṭhantī nūpanikkhami; |
| Upanikkhamassu bhadde, |
| passāma taṃ bahiṭṭhitan”ti. |
59.
| 69 “Aṭṭīyāmi harāyāmi, |
| naggā nikkhamituṃ bahi; |
| Kesehamhi paṭicchannā, |
| puññaṃ me appakaṃ katan”ti. |
60.
| 70 “Handuttarīyaṃ dadāmi te, |
| idaṃ dussaṃ nivāsaya; |
| Idaṃ dussaṃ nivāsetvā, |
| ehi nikkhama sobhane; |
| Upanikkhamassu bhadde, |
| passāma taṃ bahiṭṭhitan”ti. |
61.
| 71 “Hatthena hatthe te dinnaṃ, |
| na mayhaṃ upakappati; |
| Esetthupāsako saddho, |
| sammāsambuddhasāvako. |
62.
| 72 Etaṃ acchādayitvāna, |
| mama dakkhiṇamādisa; |
| Tathāhaṃ sukhitā hessaṃ, |
| sabbakāmasamiddhinī”ti. |
63.
| 73 Tañca te nhāpayitvāna, |
| vilimpetvāna vāṇijā; |
| Vatthehacchādayitvāna, |
| tassā dakkhiṇamādisuṃ. |
64.
| 74 Samanantarānuddiṭṭhe, |
| vipāko udapajjatha; |
| Bhojanacchādanapānīyaṃ, |
| dakkhiṇāya idaṃ phalaṃ. |
65.
| 75 Tato suddhā sucivasanā, |
| kāsikuttamadhārinī; |
| Hasantī vimānā nikkhami, |
| dakkhiṇāya idaṃ phalanti. |
66.
| 76 “Sucittarūpaṃ ruciraṃ, |
| vimānaṃ te pabhāsati; |
| Devate pucchitācikkha, |
| kissa kammassidaṃ phalan”ti. |
67.
| 77 “Bhikkhuno caramānassa, |
| doṇinimmajjaniṃ ahaṃ; |
| Adāsiṃ ujubhūtassa, |
| vippasannena cetasā. |
68.
| 78 Tassa kammassa kusalassa, |
| vipākaṃ dīghamantaraṃ; |
| Anubhomi vimānasmiṃ, |
| tañca dāni parittakaṃ. |
69.
| 79 Uddhaṃ catūhi māsehi, |
| kālakiriyā bhavissati; |
| Ekantakaṭukaṃ ghoraṃ, |
| nirayaṃ papatissahaṃ. |
70.
| 80 Catukkaṇṇaṃ catudvāraṃ, |
| vibhattaṃ bhāgaso mitaṃ; |
| Ayopākārapariyantaṃ, |
| ayasā paṭikujjitaṃ. |
71.
| 81 Tassa ayomayā bhūmi, |
| jalitā tejasā yutā; |
| Samantā yojanasataṃ, |
| pharitvā tiṭṭhati sabbadā. |
72.
| 82 Tatthāhaṃ dīghamaddhānaṃ, |
| dukkhaṃ vedissa vedanaṃ; |
| Phalañca pāpakammassa, |
| tasmā socāmahaṃ bhusan”ti. |
83 Khallāṭiyapetivatthu dasamaṃ.