-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.11 Nāgapetavatthu
Uragavagga
Nāgapetavatthu
73.
| 84 “Puratova setena paleti hatthinā, |
| Majjhe pana assatarīrathena; |
| Pacchā ca kaññā sivikāya nīyati, |
| Obhāsayantī dasa sabbaso disā. |
74.
| 85 Tumhe pana muggarahatthapāṇino, |
| Rudammukhā chinnapabhinnagattā; |
| Manussabhūtā kimakattha pāpaṃ, |
| Yenaññamaññassa pivātha lohitan”ti. |
75.
| 86 “Puratova yo gacchati kuñjarena, |
| Setena nāgena catukkamena; |
| Amhāka putto ahu jeṭṭhako so, |
| Dānāni datvāna sukhī pamodati. |
76.
| 87 Yo so majjhe assatarīrathena, |
| Catubbhi yuttena suvaggitena; |
| Amhāka putto ahu majjhimo so, |
| Amaccharī dānavatī virocati. |
77.
| 88 Yā sā ca pacchā sivikāya nīyati, |
| Nārī sapaññā migamandalocanā; |
| Amhāka dhītā ahu sā kaniṭṭhikā, |
| Bhāgaḍḍhabhāgena sukhī pamodati. |
78.
| 89 Ete ca dānāni adaṃsu pubbe, |
| Pasannacittā samaṇabrāhmaṇānaṃ; |
| Mayaṃ pana maccharino ahumha, |
| Paribhāsakā samaṇabrāhmaṇānaṃ; |
| Ete ca datvā paricārayanti, |
| Mayañca sussāma naḷova chinno”ti. |
79.
| 90 “Kiṃ tumhākaṃ bhojanaṃ kiṃ sayānaṃ, |
| Kathañca yāpetha supāpadhammino; |
| Pahūtabhogesu anappakesu, |
| Sukhaṃ virādhāya dukkhajja pattā”ti. |
80.
| 91 “Aññamaññaṃ vadhitvāna, |
| pivāma pubbalohitaṃ; |
| Bahuṃ pitvā na dhātā homa, |
| nacchādimhase mayaṃ. |
81.
| 92 Icceva maccā paridevayanti, |
| Adāyakā pecca yamassa ṭhāyino; |
| Ye te vidicca adhigamma bhoge, |
| Na bhuñjare nāpi karonti puññaṃ. |
82.
| 93 Te khuppipāsūpagatā parattha, |
| Pacchā ciraṃ jhāyare ḍayhamānā; |
| Kammāni katvāna dukhudrāni, |
| Anubhonti dukkhaṃ kaṭukapphalāni. |
83.
| 94 Ittaraṃ hi dhanaṃ dhaññaṃ, |
| ittaraṃ idha jīvitaṃ; |
| Ittaraṃ ittarato ñatvā, |
| dīpaṃ kayirātha paṇḍito. |
84.
| 95 Ye te evaṃ pajānanti, |
| narā dhammassa kovidā; |
| Te dāne nappamajjanti, |
| sutvā arahataṃ vaco”ti. |
96 Nāgapetavatthu ekādasamaṃ.