-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.12 Uragapetavatthu
Uragavagga
Uragapetavatthu
85.
| 97 “Uragova tacaṃ jiṇṇaṃ, |
| hitvā gacchati saṃ tanuṃ; |
| Evaṃ sarīre nibbhoge, |
| pete kālaṅkate sati. |
86.
| 98 Ḍayhamāno na jānāti, |
| ñātīnaṃ paridevitaṃ; |
| Tasmā etaṃ na rodāmi, |
| gato so tassa yā gati”. |
87.
| 99 “Anabbhito tato āgā, |
| nānuññāto ito gato; |
| Yathāgato tathā gato, |
| tattha kā paridevanā. |
88.
| 100 Ḍayhamāno na jānāti, |
| ñātīnaṃ paridevitaṃ; |
| Tasmā etaṃ na rodāmi, |
| gato so tassa yā gati”. |
89.
| 101 “Sace rode kisā assaṃ, |
| tattha me kiṃ phalaṃ siyā; |
| Ñātimittasuhajjānaṃ, |
| bhiyyo no aratī siyā. |
90.
| 102 Ḍayhamāno na jānāti, |
| ñātīnaṃ paridevitaṃ; |
| Tasmā etaṃ na rodāmi, |
| gato so tassa yā gati”. |
91.
| 103 “Yathāpi dārako candaṃ, |
| gacchantamanurodati; |
| Evaṃ sampadamevetaṃ, |
| yo petamanusocati. |
92.
| 104 Ḍayhamāno na jānāti, |
| ñātīnaṃ paridevitaṃ; |
| Tasmā etaṃ na rodāmi, |
| gato so tassa yā gati”. |
93.
| 105 “Yathāpi brahme udakumbho, |
| bhinno appaṭisandhiyo; |
| Evaṃ sampadamevetaṃ, |
| yo petamanusocati. |
94.
| 106 Ḍayhamāno na jānāti, |
| ñātīnaṃ paridevitaṃ; |
| Tasmā etaṃ na rodāmi, |
| gato so tassa yā gatī”ti. |
107 Uragapetavatthu dvādasamaṃ.
108 Uragavaggo paṭhamo.
109 Tassuddānaṃ
| 110 Khettañca sūkaraṃ pūti, |
| piṭṭhaṃ cāpi tirokuṭṭaṃ; |
| Pañcāpi sattaputtañca, |
| goṇaṃ pesakārakañca; |
| Tathā khallāṭiyaṃ nāgaṃ, |
| dvādasaṃ uragañcevāti. |