-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.6 Upasīvamāṇavapucchā
Pārāyanavagga
Upasīvamāṇavapucchā
1076.
| 1263 “Eko ahaṃ sakka mahantamoghaṃ, (iccāyasmā upasīvo) |
| Anissito no visahāmi tārituṃ; |
| Ārammaṇaṃ brūhi samantacakkhu, |
| Yaṃ nissito oghamimaṃ tareyyaṃ”. (1) |
1077.
| 1264 “Ākiñcaññaṃ pekkhamāno satimā, (upasīvāti bhagavā) |
| Natthīti nissāya tarassu oghaṃ; |
| Kāme pahāya virato kathāhi, |
| Taṇhakkhayaṃ nattamahābhipassa”. (2) |
1078.
| 1265 “Sabbesu kāmesu yo vītarāgo, (iccāyasmā upasīvo) |
| Ākiñcaññaṃ nissito hitvā maññaṃ; |
| Saññāvimokkhe parame vimutto, |
| Tiṭṭhe nu so tattha anānuyāyī”. (3) |
1079.
| 1266 “Sabbesu kāmesu yo vītarāgo, (upasīvāti bhagavā) |
| Ākiñcaññaṃ nissito hitvā maññaṃ; |
| Saññāvimokkhe parame vimutto, |
| Tiṭṭheyya so tattha anānuyāyī”. (4) |
1080.
| 1267 “Tiṭṭhe ce so tattha anānuyāyī, |
| Pūgampi vassānaṃ samantacakkhu; |
| Tattheva so sītisiyā vimutto, |
| Cavetha viññāṇaṃ tathāvidhassa”. (5) |
1081.
| 1268 “Accī yathā vātavegena khittā, (upasīvāti bhagavā) |
| Atthaṃ paleti na upeti saṅkhaṃ; |
| Evaṃ munī nāmakāyā vimutto, |
| Atthaṃ paleti na upeti saṅkhaṃ”. (6) |
1082.
| 1269 “Atthaṅgato so uda vā so natthi, |
| Udāhu ve sassatiyā arogo; |
| Taṃ me munī sādhu viyākarohi, |
| Tathā hi te vidito esa dhammo”. (7) |
1083.
| 1270 “Atthaṅgatassa na pamāṇamatthi, (upasīvāti bhagavā) |
| Yena naṃ vajjuṃ taṃ tassa natthi; |
| Sabbesu dhammesu samohatesu, |
| Samūhatā vādapathāpi sabbe”ti. (8) |
1271 Upasīvamāṇavapucchā chaṭṭhī.