-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.7 Nandamāṇavapucchā
Pārāyanavagga
Nandamāṇavapucchā
1084.
| 1272 “Santi loke munayo, (iccāyasmā nando) |
| Janā vadanti tayidaṃ kathaṃsu; |
| Ñāṇūpapannaṃ no muniṃ vadanti, |
| Udāhu ve jīvitenūpapannaṃ”. (1) |
1085.
| 1273 “Na diṭṭhiyā na sutiyā na ñāṇena, ( ) |
| Munīdha nanda kusalā vadanti; |
| Visenikatvā anīghā nirāsā, |
| Caranti ye te munayoti brūmi”. (2) |
1086.
| 1274 “Ye kecime samaṇabrāhmaṇāse, (iccāyasmā nando) |
| Diṭṭhassutenāpi vadanti suddhiṃ; |
| Sīlabbatenāpi vadanti suddhiṃ, |
| Anekarūpena vadanti suddhiṃ. |
| 1275 Kaccissu te bhagavā tattha yatā carantā, |
| Atāru jātiñca jarañca mārisa; |
| Pucchāmi taṃ bhagavā brūhi me taṃ”. (3) |
1087.
| 1276 “Ye kecime samaṇabrāhmaṇāse, (nandāti bhagavā) |
| Diṭṭhassutenāpi vadanti suddhiṃ; |
| Sīlabbatenāpi vadanti suddhiṃ, |
| Anekarūpena vadanti suddhiṃ; |
| Kiñcāpi te tattha yatā caranti, |
| Nātariṃsu jātijaranti brūmi”. (4) |
1088.
| 1277 “Ye kecime samaṇabrāhmaṇāse, (iccāyasmā nando) |
| Diṭṭhassutenāpi vadanti suddhiṃ; |
| Sīlabbatenāpi vadanti suddhiṃ, |
| Anekarūpena vadanti suddhiṃ. |
| 1278 Te ce muni brūsi anoghatiṇṇe, |
| Atha ko carahi devamanussaloke; |
| Atāri jātiñca jarañca mārisa, |
| Pucchāmi taṃ bhagavā brūhi metaṃ”. (5) |
1089.
| 1279 “Nāhaṃ sabbe samaṇabrāhmaṇāse, (nandāti bhagavā) |
| Jātijarāya nivutāti brūmi; |
| Ye sīdha diṭṭhaṃ va sutaṃ mutaṃ vā, |
| Sīlabbataṃ vāpi pahāya sabbaṃ. |
| 1280 Anekarūpampi pahāya sabbaṃ, |
| Taṇhaṃ pariññāya anāsavāse; |
| Te ve narā oghatiṇṇāti brūmi”. (6) |
1090.
| 1281 “Etābhinandāmi vaco mahesino, |
| Sukittitaṃ gotamanūpadhīkaṃ; |
| Ye sīdha diṭṭhaṃ va sutaṃ mutaṃ vā, |
| Sīlabbataṃ vāpi pahāya sabbaṃ. |
| 1282 Anekarūpampi pahāya sabbaṃ, |
| Taṇhaṃ pariññāya anāsavāse; |
| Ahampi te oghatiṇṇāti brūmī”ti. (7) |
1283 Nandamāṇavapucchā sattamā.