-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.5 Dhotakamāṇavapucchā
Pārāyanavagga
Dhotakamāṇavapucchā
1068.
| 1254 “Pucchāmi taṃ bhagavā brūhi metaṃ, (iccāyasmā dhotako) |
| Vācābhikaṅkhāmi mahesi tuyhaṃ; |
| Tava sutvāna nigghosaṃ, |
| Sikkhe nibbānamattano”. (1) |
1069.
| 1255 “Tenahātappaṃ karohi, (dhotakāti bhagavā) |
| Idheva nipako sato; |
| Ito sutvāna nigghosaṃ, |
| Sikkhe nibbānamattano”. (2) |
1070.
| 1256 “Passāmahaṃ devamanussaloke, |
| Akiñcanaṃ brāhmaṇamiriyamānaṃ; |
| Taṃ taṃ namassāmi samantacakkhu, |
| Pamuñca maṃ sakka kathaṃkathāhi”. (3) |
1071.
| 1257 “Nāhaṃ sahissāmi pamocanāya, |
| Kathaṃkathiṃ dhotaka kañci loke; |
| Dhammañca seṭṭhaṃ abhijānamāno, |
| Evaṃ tuvaṃ oghamimaṃ taresi”. (4) |
1072.
| 1258 “Anusāsa brahme karuṇāyamāno, |
| Vivekadhammaṃ yamahaṃ vijaññaṃ; |
| Yathāhaṃ ākāsova abyāpajjamāno, |
| Idheva santo asito careyyaṃ”. (5) |
1073.
| 1259 “Kittayissāmi te santiṃ, (dhotakāti bhagavā) |
| Diṭṭhe dhamme anītihaṃ; |
| Yaṃ viditvā sato caraṃ, |
| Tare loke visattikaṃ”. (6) |
1074.
| 1260 “Tañcāhaṃ abhinandāmi, |
| mahesi santimuttamaṃ; |
| Yaṃ viditvā sato caraṃ, |
| tare loke visattikaṃ”. (7) |
1075.
| 1261 “Yaṃ kiñci sampajānāsi, (dhotakāti bhagavā) |
| Uddhaṃ adho tiriyañcāpi majjhe; |
| Etaṃ viditvā saṅgoti loke, |
| Bhavābhavāya mākāsi taṇhan”ti. (8) |
1262 Dhotakamāṇavapucchā pañcamī.