-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.4 Mettagūmāṇavapucchā
Pārāyanavagga
Mettagūmāṇavapucchā
1056.
| 1241 “Pucchāmi taṃ bhagavā brūhi me taṃ, (iccāyasmā mettagū) |
| Maññāmi taṃ vedaguṃ bhāvitattaṃ; |
| Kuto nu dukkhā samudāgatā ime, |
| Ye keci lokasmimanekarūpā”. (1) |
1057.
| 1242 “Dukkhassa ve maṃ pabhavaṃ apucchasi, (mettagūti bhagavā) |
| Taṃ te pavakkhāmi yathā pajānaṃ; |
| Upadhinidānā pabhavanti dukkhā, |
| Ye keci lokasmimanekarūpā. (2) |
1058.
| 1243 Yo ve avidvā upadhiṃ karoti, |
| Punappunaṃ dukkhamupeti mando; |
| Tasmā pajānaṃ upadhiṃ na kayirā, |
| Dukkhassa jātippabhavānupassī”. (3) |
1059.
| 1244 “Yaṃ taṃ apucchimha akittayī no, |
| Aññaṃ taṃ pucchāma tadiṅgha brūhi; |
| Kathaṃ nu dhīrā vitaranti oghaṃ, |
| Jātiṃ jaraṃ sokapariddavañca; |
| Taṃ me muni sādhu viyākarohi, |
| Tathā hi te vidito esa dhammo”. (4) |
1060.
| 1245 “Kittayissāmi te dhammaṃ, (mettagūti bhagavā) |
| Diṭṭhe dhamme anītihaṃ; |
| Yaṃ viditvā sato caraṃ, |
| Tare loke visattikaṃ”. (5) |
1061.
| 1246 “Tañcāhaṃ abhinandāmi, |
| mahesi dhammamuttamaṃ; |
| Yaṃ viditvā sato caraṃ, |
| tare loke visattikaṃ”. (6) |
1062.
| 1247 “Yaṃ kiñci sampajānāsi, (mettagūti bhagavā) |
| Uddhaṃ adho tiriyañcāpi majjhe; |
| Etesu nandiñca nivesanañca, |
| Panujja viññāṇaṃ bhave na tiṭṭhe. (7) |
1063.
| 1248 Evaṃvihārī sato appamatto, |
| Bhikkhu caraṃ hitvā mamāyitāni; |
| Jātiṃ jaraṃ sokapariddavañca, |
| Idheva vidvā pajaheyya dukkhaṃ”. (8) |
1064.
| 1249 “Etābhinandāmi vaco mahesino, |
| Sukittitaṃ gotamanūpadhīkaṃ; |
| Addhā hi bhagavā pahāsi dukkhaṃ, |
| Tathā hi te vidito esa dhammo. (9) |
1065.
| 1250 Te cāpi nūnappajaheyyu dukkhaṃ, |
| Ye tvaṃ muni aṭṭhitaṃ ovadeyya; |
| Taṃ taṃ namassāmi samecca nāga, |
| Appeva maṃ bhagavā aṭṭhitaṃ ovadeyya”. (10) |
1066.
| 1251 “Yaṃ brāhmaṇaṃ vedagumābhijaññā, |
| Akiñcanaṃ kāmabhave asattaṃ; |
| Addhā hi so oghamimaṃ atāri, |
| Tiṇṇo ca pāraṃ akhilo akaṅkho. (11) |
1067.
| 1252 Vidvā ca yo vedagū naro idha, |
| Bhavābhave saṅgamimaṃ visajja; |
| So vītataṇho anīgho nirāso, |
| Atāri so jātijaranti brūmī”ti. (12) |
1253 Mettagūmāṇavapucchā catutthī.