-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.3 Puṇṇakamāṇavapucchā
Pārāyanavagga
Puṇṇakamāṇavapucchā
1050.
| 1234 “Anejaṃ mūladassāviṃ, (iccāyasmā puṇṇako) |
| Atthi pañhena āgamaṃ; |
| Kiṃ nissitā isayo manujā, |
| Khattiyā brāhmaṇā devatānaṃ; |
| Yaññamakappayiṃsu puthūdha loke, |
| Pucchāmi taṃ bhagavā brūhi me taṃ”. (1) |
1051.
| 1235 “Ye kecime isayo manujā, (puṇṇakāti bhagavā) |
| Khattiyā brāhmaṇā devatānaṃ; |
| Yaññamakappayiṃsu puthūdha loke, |
| Āsīsamānā puṇṇaka itthattaṃ; |
| Jaraṃ sitā yaññamakappayiṃsu”. (2) |
1052.
| 1236 “Ye kecime isayo manujā, (iccāyasmā puṇṇako) |
| Khattiyā brāhmaṇā devatānaṃ; |
| Yaññamakappayiṃsu puthūdha loke, |
| Kaccissu te bhagavā yaññapathe appamattā; |
| Atāruṃ jātiñca jarañca mārisa, |
| Pucchāmi taṃ bhagavā brūhi metaṃ”. (3) |
1053.
| 1237 “Āsīsanti thomayanti abhijappanti juhanti, (puṇṇakāti bhagavā) |
| Kāmābhijappanti paṭicca lābhaṃ; |
| Te yājayogā bhavarāgarattā, |
| Nātariṃsu jātijaranti brūmi”. (4) |
1054.
| 1238 “Te ce nātariṃsu yājayogā, (iccāyasmā puṇṇako) |
| Yaññehi jātiñca jarañca mārisa; |
| Atha ko carahi devamanussaloke, |
| Atāri jātiñca jarañca mārisa; |
| Pucchāmi taṃ bhagavā brūhi me taṃ”. (5) |
1055.
| 1239 “Saṅkhāya lokasmi paroparāni, (puṇṇakāti bhagavā) |
| Yassiñjitaṃ natthi kuhiñci loke; |
| Santo vidhūmo anīgho nirāso, |
| Atāri so jātijaranti brūmī”ti. (6) |
1240 Puṇṇakamāṇavapucchā tatiyā.