-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.2 Tissametteyyamāṇavapucchā
Pārāyanavagga
Tissametteyyamāṇavapucchā
1047.
| 1230 “Kodha santusito loke, (iccāyasmā tissametteyyo) |
| Kassa no santi iñjitā; |
| Ko ubhantamabhiññāya, |
| Majjhe mantā na lippati; |
| Kaṃ brūsi mahāpurisoti, |
| Ko idha sibbinimaccagā”. (1) |
1048.
| 1231 “Kāmesu brahmacariyavā, (metteyyāti bhagavā) |
| Vītataṇho sadā sato; |
| Saṅkhāya nibbuto bhikkhu, |
| Tassa no santi iñjitā. (2) |
1049.
| 1232 So ubhantamabhiññāya, |
| Majjhe mantā na lippati; |
| Taṃ brūmi mahāpurisoti, |
| So idha sibbinimaccagā”ti. (3) |
1233 Tissametteyyamāṇavapucchā dutiyā.