-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.1 Ajitamāṇavapucchā
Pārāyanavagga
Ajitamāṇavapucchā
1039.
| 1221 “Kenassu nivuto loko, (iccāyasmā ajito) |
| Kenassu nappakāsati; |
| Kissābhilepanaṃ brūsi, |
| Kiṃsu tassa mahabbhayaṃ”. (1) |
1040.
| 1222 “Avijjāya nivuto loko, (ajitāti bhagavā) |
| Vevicchā pamādā nappakāsati; |
| Jappābhilepanaṃ brūmi, |
| Dukkhamassa mahabbhayaṃ”. (2) |
1041.
| 1223 “Savanti sabbadhi sotā, (iccāyasmā ajito) |
| Sotānaṃ kiṃ nivāraṇaṃ; |
| Sotānaṃ saṃvaraṃ brūhi, |
| Kena sotā pidhiyyare”. (3) |
1042.
| 1224 “Yāni sotāni lokasmiṃ, (ajitāti bhagavā) |
| Sati tesaṃ nivāraṇaṃ; |
| Sotānaṃ saṃvaraṃ brūmi, |
| Paññāyete pidhiyyare”. (4) |
1043.
| 1225 “Paññā ceva sati yañca, (iccāyasmā ajito) |
| Nāmarūpañca mārisa; |
| Etaṃ me puṭṭho pabrūhi, |
| Katthetaṃ uparujjhati”. (5) |
1044.
| 1226 “Yametaṃ pañhaṃ apucchi, |
| ajita taṃ vadāmi te; |
| Yattha nāmañca rūpañca, |
| asesaṃ uparujjhati; |
| Viññāṇassa nirodhena, |
| etthetaṃ uparujjhati”. (6) |
1045.
| 1227 “Ye ca saṅkhātadhammāse, |
| ye ca sekhā puthū idha; |
| Tesaṃ me nipako iriyaṃ, |
| puṭṭho pabrūhi mārisa”. (7) |
1046.
| 1228 “Kāmesu nābhigijjheyya, |
| Manasānāvilo siyā; |
| Kusalo sabbadhammānaṃ, |
| Sato bhikkhu paribbaje”ti. (8) |
1229 Ajitamāṇavapucchā paṭhamā.