-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
Vatthugāthā
Pārāyanavagga
Vatthugāthā
983.
| 1164 Kosalānaṃ purā rammā, |
| agamā dakkhiṇāpathaṃ; |
| Ākiñcaññaṃ patthayāno, |
| brāhmaṇo mantapāragū. (1) |
984.
| 1165 So assakassa visaye, |
| aḷakassa samāsane; |
| Vasi godhāvarīkūle, |
| uñchena ca phalena ca. (2) |
985.
| 1166 Tasseva upanissāya, |
| gāmo ca vipulo ahu; |
| Tato jātena āyena, |
| mahāyaññamakappayi. (3) |
986.
| 1167 Mahāyaññaṃ yajitvāna, |
| puna pāvisi assamaṃ; |
| Tasmiṃ paṭipaviṭṭhamhi, |
| añño āgañchi brāhmaṇo. (4) |
987.
| 1168 Ugghaṭṭapādo tasito, |
| paṅkadanto rajassiro; |
| So ca naṃ upasaṅkamma, |
| satāni pañca yācati. (5) |
988.
| 1169 Tamenaṃ bāvarī disvā, |
| āsanena nimantayi; |
| Sukhañca kusalaṃ pucchi, |
| idaṃ vacanamabravi. (6) |
989.
| 1170 “Yaṃ kho mama deyyadhammaṃ, |
| Sabbaṃ visajjitaṃ mayā; |
| Anujānāhi me brahme, |
| Natthi pañcasatāni me”. (7) |
990.
| 1171 “Sace me yācamānassa, |
| bhavaṃ nānupadassati; |
| Sattame divase tuyhaṃ, |
| muddhā phalatu sattadhā”. (8) |
991.
| 1172 Abhisaṅkharitvā kuhako, |
| bheravaṃ so akittayi; |
| Tassa taṃ vacanaṃ sutvā, |
| bāvarī dukkhito ahu. (9) |
992.
| 1173 Ussussati anāhāro, |
| Sokasallasamappito; |
| Athopi evaṃ cittassa, |
| Jhāne na ramatī mano. (10) |
993.
| 1174 Utrastaṃ dukkhitaṃ disvā, |
| Devatā atthakāminī; |
| Bāvariṃ upasaṅkamma, |
| Idaṃ vacanamabravi. (11) |
994.
| 1175 “Na so muddhaṃ pajānāti, |
| Kuhako so dhanatthiko; |
| Muddhani muddhapāte vā, |
| Ñāṇaṃ tassa na vijjati”. (12) |
995.
| 1176 “Bhotī carahi jānāsi, |
| Taṃ me akkhāhi pucchitā; |
| Muddhaṃ muddhādhipātañca, |
| Taṃ suṇoma vaco tava”. (13) |
996.
| 1177 “Ahampetaṃ na jānāmi, |
| Ñāṇamettha na vijjati; |
| Muddhani muddhādhipāte ca, |
| Jinānaṃ hettha dassanaṃ”. (14) |
997.
| 1178 “Atha ko carahi jānāti, |
| Asmiṃ pathavimaṇḍale; |
| Muddhaṃ muddhādhipātañca, |
| Taṃ me akkhāhi devate”. (15) |
998.
| 1179 “Purā kapilavatthumhā, |
| Nikkhanto lokanāyako; |
| Apacco okkākarājassa, |
| Sakyaputto pabhaṅkaro. (16) |
999.
| 1180 So hi brāhmaṇa sambuddho, |
| Sabbadhammāna pāragū; |
| Sabbābhiññābalappatto, |
| Sabbadhammesu cakkhumā; |
| Sabbakammakkhayaṃ patto, |
| Vimutto upadhikkhaye. (17) |
1000.
| 1181 Buddho so bhagavā loke, |
| Dhammaṃ deseti cakkhumā; |
| Taṃ tvaṃ gantvāna pucchassu, |
| So te taṃ byākarissati”. (18) |
1001.
| 1182 Sambuddhoti vaco sutvā, |
| Udaggo bāvarī ahu; |
| Sokassa tanuko āsi, |
| Pītiñca vipulaṃ labhi. (19) |
1002.
| 1183 So bāvarī attamano udaggo, |
| Taṃ devataṃ pucchati vedajāto; |
| “Katamamhi gāme nigamamhi vā pana, |
| Katamamhi vā janapade lokanātho; |
| Yattha gantvāna passemu, |
| Sambuddhaṃ dvipaduttamaṃ”. (20) |
1003.
| 1184 “Sāvatthiyaṃ kosalamandire jino, |
| Pahūtapañño varabhūrimedhaso; |
| So sakyaputto vidhuro anāsavo, |
| Muddhādhipātassa vidū narāsabho”. (21) |
1004.
| 1185 Tato āmantayī sisse, |
| Brāhmaṇe mantapārage; |
| “Etha māṇavā akkhissaṃ, |
| Suṇātha vacanaṃ mama. (22) |
1005.
| 1186 Yasseso dullabho loke, |
| Pātubhāvo abhiṇhaso; |
| Svājja lokamhi uppanno, |
| Sambuddho iti vissuto; |
| Khippaṃ gantvāna sāvatthiṃ, |
| Passavho dvipaduttamaṃ”. (23) |
1006.
| 1187 “Kathaṃ carahi jānemu, |
| Disvā buddhoti brāhmaṇa; |
| Ajānataṃ no pabrūhi, |
| Yathā jānemu taṃ mayaṃ”. (24) |
1007.
| 1188 “Āgatāni hi mantesu, |
| Mahāpurisalakkhaṇā; |
| Dvattiṃsāni ca byākkhātā, |
| Samattā anupubbaso. (25) |
1008.
| 1189 Yassete honti gattesu, |
| Mahāpurisalakkhaṇā; |
| Dveyeva tassa gatiyo, |
| Tatiyā hi na vijjati. (26) |
1009.
| 1190 Sace agāraṃ āvasati, |
| Vijeyya pathaviṃ imaṃ; |
| Adaṇḍena asatthena, |
| Dhammena manusāsati. (27) |
1010.
| 1191 Sace ca so pabbajati, |
| Agārā anagāriyaṃ; |
| Vivaṭṭacchado sambuddho, |
| Arahā bhavati anuttaro. (28) |
1011.
| 1192 Jātiṃ gottañca lakkhaṇaṃ, |
| Mante sisse punāpare; |
| Muddhaṃ muddhādhipātañca, |
| Manasāyeva pucchatha. (29) |
1012.
| 1193 Anāvaraṇadassāvī, |
| Yadi buddho bhavissati; |
| Manasā pucchite pañhe, |
| Vācāya vissajessati”. (30) |
1013.
| 1194 Bāvarissa vaco sutvā, |
| Sissā soḷasa brāhmaṇā; |
| Ajito tissametteyyo, |
| Puṇṇako atha mettagū. (31) |
1014.
| 1195 Dhotako upasīvo ca, |
| Nando ca atha hemako; |
| Todeyya-kappā dubhayo, |
| Jatukaṇṇī ca paṇḍito. (32) |
1015.
| 1196 Bhadrāvudho udayo ca, |
| Posālo cāpi brāhmaṇo; |
| Mogharājā ca medhāvī, |
| Piṅgiyo ca mahāisi. (33) |
1016.
| 1197 Paccekagaṇino sabbe, |
| Sabbalokassa vissutā; |
| Jhāyī jhānaratā dhīrā, |
| Pubbavāsanavāsitā. (34) |
1017.
| 1198 Bāvariṃ abhivādetvā, |
| Katvā ca naṃ padakkhiṇaṃ; |
| Jaṭājinadharā sabbe, |
| Pakkāmuṃ uttarāmukhā. (35) |
1018.
| 1199 Aḷakassa patiṭṭhānaṃ, |
| Purimāhissatiṃ tadā; |
| Ujjeniñcāpi gonaddhaṃ, |
| Vedisaṃ vanasavhayaṃ. (36) |
1019.
| 1200 Kosambiñcāpi sāketaṃ, |
| Sāvatthiñca puruttamaṃ; |
| Setabyaṃ kapilavatthuṃ, |
| Kusinārañca mandiraṃ. (37) |
1020.
| 1201 Pāvañca bhoganagaraṃ, |
| Vesāliṃ māgadhaṃ puraṃ; |
| Pāsāṇakaṃ cetiyañca, |
| Ramaṇīyaṃ manoramaṃ. (38) |
1021.
| 1202 Tasitovudakaṃ sītaṃ, |
| Mahālābhaṃva vāṇijo; |
| Chāyaṃ ghammābhitattova, |
| Turitā pabbatamāruhuṃ. (39) |
1022.
| 1203 Bhagavā tamhi samaye, |
| Bhikkhusaṃghapurakkhato; |
| Bhikkhūnaṃ dhammaṃ deseti, |
| Sīhova nadatī vane. (40) |
1023.
| 1204 Ajito addasa buddhaṃ, |
| Sataraṃsiṃva bhāṇumaṃ; |
| Candaṃ yathā pannarase, |
| Pāripūriṃ upāgataṃ. (41) |
1024.
| 1205 Athassa gatte disvāna, |
| Paripūrañca byañjanaṃ; |
| Ekamantaṃ ṭhito haṭṭho, |
| Manopañhe apucchatha. (42) |
1025.
| 1206 “Ādissa jammanaṃ brūhi, |
| Gottaṃ brūhi salakkhaṇaṃ; |
| Mantesu pāramiṃ brūhi, |
| Kati vāceti brāhmaṇo”. (43) |
1026.
| 1207 “Vīsaṃ vassasataṃ āyu, |
| So ca gottena bāvarī; |
| Tīṇissa lakkhaṇā gatte, |
| Tiṇṇaṃ vedāna pāragū. (44) |
1027.
| 1208 Lakkhaṇe itihāse ca, |
| Sanighaṇḍusakeṭubhe; |
| Pañcasatāni vāceti, |
| Sadhamme pāramiṃ gato”. (45) |
1028.
| 1209 “Lakkhaṇānaṃ pavicayaṃ, |
| Bāvarissa naruttama; |
| Kaṅkhacchida pakāsehi, |
| Mā no kaṅkhāyitaṃ ahu”. (46) |
1029.
| 1210 “Mukhaṃ jivhāya chādeti, |
| Uṇṇassa bhamukantare; |
| Kosohitaṃ vatthaguyhaṃ, |
| Evaṃ jānāhi māṇava”. (47) |
1030.
| 1211 Pucchañhi kiñci asuṇanto, |
| Sutvā pañhe viyākate; |
| Vicinteti jano sabbo, |
| Vedajāto katañjalī. (48) |
1031.
| 1212 “Ko nu devo vā brahmā vā, |
| Indo vāpi sujampati; |
| Manasā pucchite pañhe, |
| Kametaṃ paṭibhāsati”. (49) |
1032.
| 1213 “Muddhaṃ muddhādhipātañca, |
| Bāvarī paripucchati; |
| Taṃ byākarohi bhagavā, |
| Kaṅkhaṃ vinaya no ise”. (50) |
1033.
| 1214 “Avijjā muddhāti jānāhi, |
| Vijjā muddhādhipātinī; |
| Saddhāsatisamādhīhi, |
| Chandaviriyena saṃyutā”. (51) |
1034.
| 1215 Tato vedena mahatā, |
| Santhambhitvāna māṇavo; |
| Ekaṃsaṃ ajinaṃ katvā, |
| Pādesu sirasā pati. (52) |
1035.
| 1216 “Bāvarī brāhmaṇo bhoto, |
| Saha sissehi mārisa; |
| Udaggacitto sumano, |
| Pāde vandati cakkhuma”. (53) |
1036.
| 1217 “Sukhito bāvarī hotu, |
| Saha sissehi brāhmaṇo; |
| Tvañcāpi sukhito hohi, |
| Ciraṃ jīvāhi māṇava. (54) |
1037.
| 1218 Bāvarissa ca tuyhaṃ vā, |
| Sabbesaṃ sabbasaṃsayaṃ; |
| Katāvakāsā pucchavho, |
| Yaṃ kiñci manasicchatha”. (55) |
1038.
| 1219 Sambuddhena katokāso, |
| Nisīditvāna pañjalī; |
| Ajito paṭhamaṃ pañhaṃ, |
| Tattha pucchi tathāgataṃ. (56) |
1220 Vatthugāthā niṭṭhitā.