-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.14 Posālamāṇavapucchā
Pārāyanavagga
Posālamāṇavapucchā
1119.
| 1318 “Yo atītaṃ ādisati, (iccāyasmā posālo) |
| Anejo chinnasaṃsayo; |
| Pāraguṃ sabbadhammānaṃ, |
| Atthi pañhena āgamaṃ. (1) |
1120.
| 1319 Vibhūtarūpasaññissa, |
| sabbakāyappahāyino; |
| Ajjhattañca bahiddhā ca, |
| natthi kiñcīti passato; |
| Ñāṇaṃ sakkānupucchāmi, |
| kathaṃ neyyo tathāvidho”. (2) |
1121.
| 1320 “Viññāṇaṭṭhitiyo sabbā, (posālāti bhagavā) |
| Abhijānaṃ tathāgato; |
| Tiṭṭhantamenaṃ jānāti, |
| Vimuttaṃ tapparāyaṇaṃ. (3) |
1122.
| 1321 Ākiñcaññasambhavaṃ ñatvā, |
| Nandī saṃyojanaṃ iti; |
| Evametaṃ abhiññāya, |
| Tato tattha vipassati; |
| Etaṃ ñāṇaṃ tathaṃ tassa, |
| Brāhmaṇassa vusīmato”ti. (4) |
1322 Posālamāṇavapucchā cuddasamā.