-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.13 Udayamāṇavapucchā
Pārāyanavagga
Udayamāṇavapucchā
1112.
| 1310 “Jhāyiṃ virajamāsīnaṃ, (iccāyasmā udayo) |
| Katakiccaṃ anāsavaṃ; |
| Pāraguṃ sabbadhammānaṃ, |
| Atthi pañhena āgamaṃ; |
| Aññāvimokkhaṃ pabrūhi, |
| Avijjāya pabhedanaṃ”. (1) |
1113.
| 1311 “Pahānaṃ kāmacchandānaṃ, (udayāti bhagavā) |
| Domanassāna cūbhayaṃ; |
| Thinassa ca panūdanaṃ, |
| Kukkuccānaṃ nivāraṇaṃ. (2) |
1114.
| 1312 Upekkhāsatisaṃsuddhaṃ, |
| dhammatakkapurejavaṃ; |
| Aññāvimokkhaṃ pabrūmi, |
| avijjāya pabhedanaṃ”. (3) |
1115.
| 1313 “Kiṃsu saṃyojano loko, |
| kiṃsu tassa vicāraṇaṃ; |
| Kissassa vippahānena, |
| nibbānaṃ iti vuccati”. (4) |
1116.
| 1314 “Nandisaṃyojano loko, |
| vitakkassa vicāraṇaṃ; |
| Taṇhāya vippahānena, |
| nibbānaṃ iti vuccati”. (5) |
1117.
| 1315 “Kathaṃ satassa carato, |
| viññāṇaṃ uparujjhati; |
| Bhagavantaṃ puṭṭhumāgamma, |
| taṃ suṇoma vaco tava”. (6) |
1118.
| 1316 “Ajjhattañca bahiddhā ca, |
| Vedanaṃ nābhinandato; |
| Evaṃ satassa carato, |
| Viññāṇaṃ uparujjhatī”ti. (7) |
1317 Udayamāṇavapucchā terasamā.