-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.12 Bhadrāvudhamāṇavapucchā
Pārāyanavagga
Bhadrāvudhamāṇavapucchā
1108.
| 1305 “Okañjahaṃ taṇhacchidaṃ anejaṃ, (iccāyasmā bhadrāvudho) |
| Nandiñjahaṃ oghatiṇṇaṃ vimuttaṃ; |
| Kappañjahaṃ abhiyāce sumedhaṃ, |
| Sutvāna nāgassa apanamissanti ito. (1) |
1109.
| 1306 Nānājanā janapadehi saṅgatā, |
| Tava vīra vākyaṃ abhikaṅkhamānā; |
| Tesaṃ tuvaṃ sādhu viyākarohi, |
| Tathā hi te vidito esa dhammo”. (2) |
1110.
| 1307 “Ādānataṇhaṃ vinayetha sabbaṃ, (bhadrāvudhāti bhagavā) |
| Uddhaṃ adho tiriyañcāpi majjhe; |
| Yaṃ yañhi lokasmimupādiyanti, |
| Teneva māro anveti jantuṃ. (3) |
1111.
| 1308 Tasmā pajānaṃ na upādiyetha, |
| Bhikkhu sato kiñcanaṃ sabbaloke; |
| Ādānasatte iti pekkhamāno, |
| Pajaṃ imaṃ maccudheyye visattan”ti. (4) |
1309 Bhadrāvudhamāṇavapucchā dvādasamā.