-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.9 Māgaṇḍiyasutta
Aṭṭhakavagga
Māgaṇḍiyasutta
842.
| 1011 “Disvāna taṇhaṃ aratiṃ ragañca, |
| Nāhosi chando api methunasmiṃ; |
| Kimevidaṃ muttakarīsapuṇṇaṃ, |
| Pādāpi naṃ samphusituṃ na icche”. (1) |
843.
| 1012 “Etādisañce ratanaṃ na icchasi, |
| Nāriṃ narindehi bahūhi patthitaṃ; |
| Diṭṭhigataṃ sīlavataṃ nu jīvitaṃ, |
| Bhavūpapattiñca vadesi kīdisaṃ”. (2) |
844.
| 1013 “Idaṃ vadāmīti na tassa hoti, (māgaṇḍiyāti bhagavā) |
| Dhammesu niccheyya samuggahītaṃ; |
| Passañca diṭṭhīsu anuggahāya, |
| Ajjhattasantiṃ pacinaṃ adassaṃ”. (3) |
845.
| 1014 “Vinicchayā yāni pakappitāni, (iti māgaṇḍiyo) |
| Te ve munī brūsi anuggahāya; |
| Ajjhattasantīti yametamatthaṃ, |
| Kathaṃ nu dhīrehi paveditaṃ taṃ”. (4) |
846.
| 1015 “Na diṭṭhiyā na sutiyā na ñāṇena, (māgaṇḍiyāti bhagavā) |
| Sīlabbatenāpi na suddhimāha; |
| Adiṭṭhiyā assutiyā añāṇā, |
| Asīlatā abbatā nopi tena; |
| Ete ca nissajja anuggahāya, |
| Santo anissāya bhavaṃ na jappe”. (5) |
847.
| 1016 “No ce kira diṭṭhiyā na sutiyā na ñāṇena, (iti māgaṇḍiyo) |
| Sīlabbatenāpi na suddhimāha; |
| Adiṭṭhiyā assutiyā añāṇā, |
| Asīlatā abbatā nopi tena; |
| Maññāmahaṃ momuhameva dhammaṃ, |
| Diṭṭhiyā eke paccenti suddhiṃ”. (6) |
848.
| 1017 “Diṭṭhañca nissāya anupucchamāno, (māgaṇḍiyāti bhagavā) |
| Samuggahītesu pamohamāgā; |
| Ito ca nāddakkhi aṇumpi saññaṃ, |
| Tasmā tuvaṃ momuhato dahāsi. (7) |
849.
| 1018 Samo visesī uda vā nihīno, |
| Yo maññati so vivadetha tena; |
| Tīsu vidhāsu avikampamāno, |
| Samo visesīti na tassa hoti. (8) |
850.
| 1019 Saccanti so brāhmaṇo kiṃ vadeyya, |
| Musāti vā so vivadetha kena; |
| Yasmiṃ samaṃ visamaṃ vāpi natthi, |
| Sa kena vādaṃ paṭisaṃyujeyya. (9) |
851.
| 1020 Okaṃ pahāya aniketasārī, |
| Gāme akubbaṃ muni santhavāni; |
| Kāmehi ritto apurakkharāno, |
| Kathaṃ na viggayha janena kayirā. (10) |
852.
| 1021 Yehi vivitto vicareyya loke, |
| Na tāni uggayha vadeyya nāgo; |
| Jalambujaṃ kaṇḍakavārijaṃ yathā, |
| Jalena paṅkena canūpalittaṃ; |
| Evaṃ munī santivādo agiddho, |
| Kāme ca loke ca anūpalitto. (11) |
853.
| 1022 Na vedagū diṭṭhiyāyako na mutiyā, |
| Sa mānameti na hi tammayo so; |
| Na kammunā nopi sutena neyyo, |
| Anūpanīto sa nivesanesu. (12) |
854.
| 1023 Saññāvirattassa na santi ganthā, |
| Paññāvimuttassa na santi mohā; |
| Saññañca diṭṭhiñca ye aggahesuṃ, |
| Te ghaṭṭayantā vicaranti loke”ti. (13) |
1024 Māgaṇḍiyasuttaṃ navamaṃ.