-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.10 Purābhedasutta
Aṭṭhakavagga
Purābhedasutta
855.
| 1025 “Kathaṃdassī kathaṃsīlo, |
| upasantoti vuccati; |
| Taṃ me gotama pabrūhi, |
| pucchito uttamaṃ naraṃ”. (1) |
856.
| 1026 “Vītataṇho purā bhedā, (iti bhagavā) |
| Pubbamantamanissito; |
| Vemajjhe nupasaṅkheyyo, |
| Tassa natthi purakkhataṃ. (2) |
857.
| 1027 Akkodhano asantāsī, |
| avikatthī akukkuco; |
| Mantabhāṇī anuddhato, |
| sa ve vācāyato muni. (3) |
858.
| 1028 Nirāsatti anāgate, |
| atītaṃ nānusocati; |
| Vivekadassī phassesu, |
| diṭṭhīsu ca na nīyati. (4) |
859.
| 1029 Patilīno akuhako, |
| apihālu amaccharī; |
| Appagabbho ajeguccho, |
| pesuṇeyye ca no yuto. (5) |
860.
| 1030 Sātiyesu anassāvī, |
| atimāne ca no yuto; |
| Saṇho ca paṭibhānavā, |
| na saddho na virajjati. (6) |
861.
| 1031 Lābhakamyā na sikkhati, |
| alābhe ca na kuppati; |
| Aviruddho ca taṇhāya, |
| rasesu nānugijjhati. (7) |
862.
| 1032 Upekkhako sadā sato, |
| na loke maññate samaṃ; |
| Na visesī na nīceyyo, |
| tassa no santi ussadā. (8) |
863.
| 1033 Yassa nissayanā natthi, |
| ñatvā dhammaṃ anissito; |
| Bhavāya vibhavāya vā, |
| taṇhā yassa na vijjati. (9) |
864.
| 1034 Taṃ brūmi upasantoti, |
| Kāmesu anapekkhinaṃ; |
| Ganthā tassa na vijjanti, |
| Atarī so visattikaṃ. (10) |
865.
| 1035 Na tassa puttā pasavo, |
| Khettaṃ vatthuñca vijjati; |
| Attā vāpi nirattā vā, |
| Na tasmiṃ upalabbhati. (11) |
866.
| 1036 Yena naṃ vajjuṃ puthujjanā, |
| Atho samaṇabrāhmaṇā; |
| Taṃ tassa apurakkhataṃ, |
| Tasmā vādesu nejati. (12) |
867.
| 1037 Vītagedho amaccharī, |
| Na ussesu vadate muni; |
| Na samesu na omesu, |
| Kappaṃ neti akappiyo. (13) |
868.
| 1038 Yassa loke sakaṃ natthi, |
| Asatā ca na socati; |
| Dhammesu ca na gacchati, |
| Sa ve santoti vuccatī”ti. (14) |
1039 Purābhedasuttaṃ dasamaṃ.