-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.11 Kalahavivādasutta
Aṭṭhakavagga
Kalahavivādasutta
869.
| 1040 “Kutopahūtā kalahā vivādā, |
| Paridevasokā sahamaccharā ca; |
| Mānātimānā sahapesuṇā ca, |
| Kutopahūtā te tadiṅgha brūhi”. (1) |
870.
| 1041 “Piyappahūtā kalahā vivādā, |
| Paridevasokā sahamaccharā ca; |
| Mānātimānā sahapesuṇā ca, |
| Maccherayuttā kalahā vivādā; |
| Vivādajātesu ca pesuṇāni”. (2) |
871.
| 1042 “Piyā su lokasmiṃ kutonidānā, |
| Ye cāpi lobhā vicaranti loke; |
| Āsā ca niṭṭhā ca kutonidānā, |
| Ye samparāyāya narassa honti”. (3) |
872.
| 1043 “Chandānidānāni piyāni loke, |
| Ye cāpi lobhā vicaranti loke; |
| Āsā ca niṭṭhā ca itonidānā, |
| Ye samparāyāya narassa honti”. (4) |
873.
| 1044 “Chando nu lokasmiṃ kutonidāno, |
| Vinicchayā cāpi kutopahūtā; |
| Kodho mosavajjañca kathaṃkathā ca, |
| Ye vāpi dhammā samaṇena vuttā”. (5) |
874.
| 1045 “Sātaṃ asātanti yamāhu loke, |
| Tamūpanissāya pahoti chando; |
| Rūpesu disvā vibhavaṃ bhavañca, |
| Vinicchayaṃ kubbati jantu loke. (6) |
875.
| 1046 Kodho mosavajjañca kathaṃkathā ca, |
| Etepi dhammā dvayameva sante; |
| Kathaṃkathī ñāṇapathāya sikkhe, |
| Ñatvā pavuttā samaṇena dhammā”. (7) |
876.
| 1047 “Sātaṃ asātañca kutonidānā, |
| Kismiṃ asante na bhavanti hete; |
| Vibhavaṃ bhavañcāpi yametamatthaṃ, |
| Etaṃ me pabrūhi yatonidānaṃ”. (8) |
877.
| 1048 “Phassanidānaṃ sātaṃ asātaṃ, |
| Phasse asante na bhavanti hete; |
| Vibhavaṃ bhavañcāpi yametamatthaṃ, |
| Etaṃ te pabrūmi itonidānaṃ”. (9) |
878.
| 1049 “Phasso nu lokasmi kutonidāno, |
| Pariggahā cāpi kutopahūtā; |
| Kismiṃ asante na mamattamatthi, |
| Kismiṃ vibhūte na phusanti phassā”. (10) |
879.
| 1050 “Nāmañca rūpañca paṭicca phasso, |
| Icchānidānāni pariggahāni; |
| Icchāyasantyā na mamattamatthi, |
| Rūpe vibhūte na phusanti phassā”. (11) |
880.
| 1051 “Kathaṃ sametassa vibhoti rūpaṃ, |
| Sukhaṃ dukhañcāpi kathaṃ vibhoti; |
| Etaṃ me pabrūhi yathā vibhoti, |
| Taṃ jāniyāmāti me mano ahu”. (12) |
881.
| 1052 “Na saññasaññī na visaññasaññī, |
| Nopi asaññī na vibhūtasaññī; |
| Evaṃ sametassa vibhoti rūpaṃ, |
| Saññānidānā hi papañcasaṅkhā”. (13) |
882.
| 1053 “Yaṃ taṃ apucchimha akittayī no, |
| Aññaṃ taṃ pucchāma tadiṅgha brūhi; |
| Ettāvataggaṃ nu vadanti heke, |
| Yakkhassa suddhiṃ idha paṇḍitāse; |
| Udāhu aññampi vadanti etto”. (14) |
883.
| 1054 “Ettāvataggampi vadanti heke, |
| Yakkhassa suddhiṃ idha paṇḍitāse; |
| Tesaṃ paneke samayaṃ vadanti, |
| Anupādisese kusalā vadānā. (15) |
884.
| 1055 Ete ca ñatvā upanissitāti, |
| Ñatvā munī nissaye so vimaṃsī; |
| Ñatvā vimutto na vivādameti, |
| Bhavābhavāya na sameti dhīro”ti. (16) |
1056 Kalahavivādasuttaṃ ekādasamaṃ.