-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.12 Cūḷabyūhasutta
Aṭṭhakavagga
Cūḷabyūhasutta
885.
| 1057 “Sakaṃsakaṃdiṭṭhiparibbasānā, |
| Viggayha nānā kusalā vadanti; |
| Yo evaṃ jānāti sa vedi dhammaṃ, |
| Idaṃ paṭikkosamakevalī so. (1) |
886.
| 1058 Evampi viggayha vivādayanti, |
| Bālo paro akkusaloti cāhu; |
| Sacco nu vādo katamo imesaṃ, |
| Sabbeva hīme kusalāvadānā”. (2) |
887.
| 1059 “Parassa ce dhammamanānujānaṃ, |
| Bālomako hoti nihīnapañño; |
| Sabbeva bālā sunihīnapaññā, |
| Sabbevime diṭṭhiparibbasānā. (3) |
888.
| 1060 Sandiṭṭhiyā ceva na vīvadātā, |
| Saṃsuddhapaññā kusalā mutīmā; |
| Na tesaṃ koci parihīnapañño, |
| Diṭṭhī hi tesampi tathā samattā. (4) |
889.
| 1061 Na vāhametaṃ tathiyanti brūmi, |
| Yamāhu bālā mithu aññamaññaṃ; |
| Sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ, |
| Tasmā hi bāloti paraṃ dahanti”. (5) |
890.
| 1062 “Yamāhu saccaṃ tathiyanti eke, |
| Tamāhu aññe tucchaṃ musāti; |
| Evampi vigayha vivādayanti, |
| Kasmā na ekaṃ samaṇā vadanti”. (6) |
891.
| 1063 “Ekañhi saccaṃ na dutīyamatthi, |
| Yasmiṃ pajā no vivade pajānaṃ; |
| Nānā te saccāni sayaṃ thunanti, |
| Tasmā na ekaṃ samaṇā vadanti”. (7) |
892.
| 1064 “Kasmā nu saccāni vadanti nānā, |
| Pavādiyāse kusalāvadānā; |
| Saccāni sutāni bahūni nānā, |
| Udāhu te takkamanussaranti”. (8) |
893.
| 1065 “Na heva saccāni bahūni nānā, |
| Aññatra saññāya niccāni loke; |
| Takkañca diṭṭhīsu pakappayitvā, |
| Saccaṃ musāti dvayadhammamāhu. (9) |
894.
| 1066 Diṭṭhe sute sīlavate mute vā, |
| Ete ca nissāya vimānadassī; |
| Vinicchaye ṭhatvā pahassamāno, |
| Bālo paro akkusaloti cāha. (10) |
895.
| 1067 Yeneva bāloti paraṃ dahāti, |
| Tenātumānaṃ kusaloti cāha; |
| Sayamattanā so kusalāvadāno, |
| Aññaṃ vimāneti tadeva pāva. (11) |
896.
| 1068 Atisāradiṭṭhiyā so samatto, |
| Mānena matto paripuṇṇamānī; |
| Sayameva sāmaṃ manasābhisitto, |
| Diṭṭhī hi sā tassa tathā samattā. (12) |
897.
| 1069 Parassa ce hi vacasā nihīno, |
| Tumo sahā hoti nihīnapañño; |
| Atha ce sayaṃ vedagū hoti dhīro, |
| Na koci bālo samaṇesu atthi. (13) |
898.
| 1070 Aññaṃ ito yābhivadanti dhammaṃ, |
| Aparaddhā suddhimakevalī te; |
| Evampi titthyā puthuso vadanti, |
| Sandiṭṭhirāgena hi tebhirattā. (14) |
899.
| 1071 Idheva suddhiṃ iti vādayanti, |
| Nāññesu dhammesu visuddhimāhu; |
| Evampi titthyā puthuso niviṭṭhā, |
| Sakāyane tattha daḷhaṃ vadānā. (15) |
900.
| 1072 Sakāyane vāpi daḷhaṃ vadāno, |
| Kamettha bāloti paraṃ daheyya; |
| Sayaṃva so medhagamāvaheyya, |
| Paraṃ vadaṃ bālamasuddhidhammaṃ. (16) |
901.
| 1073 Vinicchaye ṭhatvā sayaṃ pamāya, |
| Uddhaṃsa lokasmiṃ vivādameti; |
| Hitvāna sabbāni vinicchayāni, |
| Na medhagaṃ kubbati jantu loke”ti. (17) |
1074 Cūḷabyūhasuttaṃ dvādasamaṃ.