-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.13 Mahābyūhasutta
Aṭṭhakavagga
Mahābyūhasutta
902.
| 1075 “Ye kecime diṭṭhiparibbasānā, |
| Idameva saccanti vivādayanti; |
| Sabbeva te nindamanvānayanti, |
| Atho pasaṃsampi labhanti tattha”. (1) |
903.
| 1076 “Appañhi etaṃ na alaṃ samāya, |
| Duve vivādassa phalāni brūmi; |
| Etampi disvā na vivādayetha, |
| Khemābhipassaṃ avivādabhūmiṃ”. (2) |
904.
| 1077 “Yā kācimā sammutiyo puthujjā, |
| Sabbāva etā na upeti vidvā; |
| Anūpayo so upayaṃ kimeyya, |
| Diṭṭhe sute khantimakubbamāno”. (3) |
905.
| 1078 “Sīluttamā saññamenāhu suddhiṃ, |
| Vataṃ samādāya upaṭṭhitāse; |
| Idheva sikkhema athassa suddhiṃ, |
| Bhavūpanītā kusalāvadānā. (4) |
906.
| 1079 Sace cuto sīlavatato hoti, |
| Pavedhatī kamma virādhayitvā; |
| Pajappatī patthayatī ca suddhiṃ, |
| Satthāva hīno pavasaṃ gharamhā. (5) |
907.
| 1080 Sīlabbataṃ vāpi pahāya sabbaṃ, |
| Kammañca sāvajjanavajjametaṃ; |
| Suddhiṃ asuddhinti apatthayāno, |
| Virato care santimanuggahāya. (6) |
908.
| 1081 Tamūpanissāya jigucchitaṃ vā, |
| Atha vāpi diṭṭhaṃ va sutaṃ mutaṃ vā; |
| Uddhaṃsarā suddhimanutthunanti, |
| Avītataṇhāse bhavābhavesu. (7) |
909.
| 1082 Patthayamānassa hi jappitāni, |
| Pavedhitaṃ vāpi pakappitesu; |
| Cutūpapāto idha yassa natthi, |
| Sa kena vedheyya kuhiṃ va jappe”. (8) |
910.
| 1083 “Yamāhu dhammaṃ paramanti eke, |
| Tameva hīnanti panāhu aññe; |
| Sacco nu vādo katamo imesaṃ, |
| Sabbeva hīme kusalāvadānā”. (9) |
911.
| 1084 “Sakañhi dhammaṃ paripuṇṇamāhu, |
| Aññassa dhammaṃ pana hīnamāhu; |
| Evampi viggayha vivādayanti, |
| Sakaṃ sakaṃ sammutimāhu saccaṃ. (10) |
912.
| 1085 Parassa ce vambhayitena hīno, |
| Na koci dhammesu visesi assa; |
| Puthū hi aññassa vadanti dhammaṃ, |
| Nihīnato samhi daḷhaṃ vadānā. (11) |
913.
| 1086 Saddhammapūjāpi nesaṃ tatheva, |
| Yathā pasaṃsanti sakāyanāni; |
| Sabbeva vādā tathiyā bhaveyyuṃ, |
| Suddhī hi nesaṃ paccattameva. (12) |
914.
| 1087 Na brāhmaṇassa paraneyyamatthi, |
| Dhammesu niccheyya samuggahītaṃ; |
| Tasmā vivādāni upātivatto, |
| Na hi seṭṭhato passati dhammamaññaṃ. (13) |
915.
| 1088 Jānāmi passāmi tatheva etaṃ, |
| Diṭṭhiyā eke paccenti suddhiṃ; |
| Addakkhi ce kiñhi tumassa tena, |
| Atisitvā aññena vadanti suddhiṃ. (14) |
916.
| 1089 Passaṃ naro dakkhati nāmarūpaṃ, |
| Disvāna vā ñassati tānimeva; |
| Kāmaṃ bahuṃ passatu appakaṃ vā, |
| Na hi tena suddhiṃ kusalā vadanti. (15) |
917.
| 1090 Nivissavādī na hi subbināyo, |
| Pakappitaṃ diṭṭhi purakkharāno; |
| Yaṃ nissito tattha subhaṃ vadāno, |
| Suddhiṃ vado tattha tathaddasā so. (16) |
918.
| 1091 Na brāhmaṇo kappamupeti saṅkhā, |
| Na diṭṭhisārī napi ñāṇabandhu; |
| Ñatvā ca so sammutiyo puthujjā, |
| Upekkhatī uggahaṇanti maññe. (17) |
919.
| 1092 Vissajja ganthāni munīdha loke, |
| Vivādajātesu na vaggasārī; |
| Santo asantesu upekkhako so, |
| Anuggaho uggahaṇanti maññe. (18) |
920.
| 1093 Pubbāsave hitvā nave akubbaṃ, |
| Na chandagū nopi nivissavādī; |
| Sa vippamutto diṭṭhigatehi dhīro, |
| Na lippati loke anattagarahī. (19) |
921.
| 1094 Sa sabbadhammesu visenibhūto, |
| Yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā; |
| Sa pannabhāro muni vippamutto, |
| Na kappiyo nūparato na patthiyo”ti. (20) |
1095 Mahābyūhasuttaṃ terasamaṃ.